SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ भासगाहा-३६५९-३६६९] बीओ उद्देसो ४९५ वंसकरिल्लस्स मज्झा भवति, साण सणेहितो, पोत्तजं कप्पसियं वत्थं । तिरियपढें णाम तिरीडरुक्खातो निप्फायति । एष सूत्रार्थः । सूत्रस्पर्शिकनियुक्तिविस्तरः । पंच परूवेऊणं, पत्तेयं गेण्हमाण संतम्मि । कप्पासिगा य दोण्णि उ, उण्णिय एक्को य परिभोगो ॥३६६४॥ [नि०] एक्कोन्नि सोत्ति दोण्णी, तिण्णि वि गेण्हिज्ज उण्णिए लहुओ। पाउरमाणे चेवं, अंतो मज्झे व जति उण्णी ॥३६६५॥ "पंच परूवेऊणं०"["एक्कोन्नि०"] गाहा । पंच व्याख्याताः सूत्रार्थे । एते पुण कहं घेत्तव्वा ? पत्तेयं णाम एक्केक्कस्स कई घेत्तव्वा ? दो कप्पासिया, एगो उन्निओ । 'संतेत्ति विजंतेहिं कप्पासियउण्णिएहिं एगं घेत्तव्वं । अह पुण तिण्णि वि सोत्तिए उन्निए वा गेण्हइ मासलहुं परिभोगो त्ति । अब्भितरं व बाहिं, बाहिं अभितरं करेमाणे । परिभोगविवच्चासे, आवज्जइ मासियं लहुअं ॥३६६६॥ "अभितरं व बाहिं०" गाहा । कण्ठ्या । इमो गुणो छप्पइय-पणगरक्खा, भूसा उज्झायणा य परिहरिया । सीतत्ताणं च कतं, खोम्मिय अब्भितरे तेण ॥३६६७॥ "छप्पइय०" गाहा । कण्ठ्या । अलंभे कप्पासिय-उण्णियाण इमा परिवाडी - कप्पासितस्स असती, वागय पट्टे य कोसियारे य । असती य उण्णियस्सा, वागत कोसेज्ज पट्टे य ॥३६६८॥ "कप्पासियस्स असई०" पुव्वद्धं । जइ कप्पासियं ण लब्भइ तो वा [गयं] घेत्तव्वं ति, तस्स असती पट्टपोत्तं घेत्तव्वं, तस्सासई कोसियारं । एसा कप्पासियासईए पडिवाडी । इमा उण्णिया असईए परिवाडी । “असई उण्णियस्स०" पच्छद्धं । उन्नियस्स असईए वागयं घेत्तव्वं, तस्सासईए कोसेज्जं, तस्सासईए तिरीडपढें । इमं पाउरणे गणणविही ण उण्णिय पाउणए उ एक्कं, दोण्णि जता खोम्मिय उणियं च । दो सुत्ति अंतो बहि उणि तीसु, दुगादि उण्णी वि बहिं परेणं ॥३६६९॥ १. इमा क । २. पाउरते मुच । ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy