SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ॥ उवहिपगयं ॥ [सुत्तं]-कप्पति निग्गंथाण वा निग्गंथीण वा इमाइं पंच वत्थाई धारित्तए वा परिहरित्तए वा, तं जहा-जंगिए भंगिए' साणए पोत्तए तिरीडपट्टे नामं पंचमे ॥२-२४॥ सम्बन्धःउवगरणं चिय पगयं, तस्स विभागो उ बितिय चरिमम्मि । आहारो वा वुत्तो, इदाणि उवधिस्स अधिकारो ॥३६५९॥ ताई विरूवरूवाइँ देइ वत्थाणि ताणि वा घेत्तुं । सेस जतीणं देज्जा, तत्थ इमे पंच कप्पंति ॥३६६०॥ "उवगरणं चिय०" ["ताई विरूवरूवाइं०"] गाहाद्वयम् । 'बिइयचरिमे' त्ति अस्यैव द्वितीयोद्देशकस्यान्ते सूत्रद्वये इति वाक्यशेषः । जंगमजायं जंगिय, तं पुण विगलिंदियं च पंचिंदी । एक्कक्कं पि य एत्तो, होति विभागेणऽणेगविहं ॥३६६१॥ "जंगमजायं०" गाहा । जंगमात् जातं जं भणियं३ । एएसिं दोन्ह वि विभागो अणेगविहो । पट्ट सुवन्ने मलए, अंसुग चीणं सुके च विगलेंदी । उण्णोट्टिय मियलोमे, कुतवे किट्टे त पंचेंदी ॥३६६२॥ अतसीवंसीमादी, उ भंगियं साणियं च सणवक्के । पोत्तय कप्पासमयं, तिरीडरुक्खा तिरिडपट्टो ॥३६६३॥ "पट्ट सुवण्णे०" [अतसीव०"] गाहा । पट्टो प्रतीतो, सुवण्णं सुवन्नवन्नसुत्तं । किमियाणं मलयं, तम्मि चेव विसए अंसुओ किमियसुत्तं, कोसियारओ चीणंसुगो णग्गंसुगो । एयाणि वियलिंदियणिप्फन्नाणि, उण्णियउट्टिया प्रतीता, मियलोमो पव्वएयाणं रोमा, कुतवो तस्सेव अवयवा, किट्टिमं छगलियारोमं, एयाणि पंचिदियणिप्फण्णाणि । गयं जंगियं । इदाणिं भंगियं । 'अदसीवंसीमादीओ भंगियं' । अयसी दुगुल्लमादीहि, वंसी त्ति १. भंतिए अ ब क ड इ । २. तिरीयपट्टे अ ब क ड इ। ३. जंगियं इति सम्भावते । सं. ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy