SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ ॥ तइओ उद्देसो ॥ ॥ निग्गंथीउवस्सयपवेसपगयं ॥ [सुत्तं]–नो कप्पइ निग्गंथाणं निग्गंथीणं उवस्सयंसि चिट्ठित्तए वा निसीइत्तए वा तुयट्टित्तए वा निदाइत्तए वा पयलाइत्तए वा, असणं वा पाणं वा खाइमं वा साइमं वा आहारं आहारित्तए, उच्चारं वा पासवणं वा खेलं वा सिंघाणं वा परिढवित्तए, सज्झायं वा करित्तए, झाणं वा झाइत्तए, काउस्सग्गं वा ठाणं ठाइत्तए ॥३-१॥ "नो कप्पइ निग्गंथाणं निग्गंथीणं उवस्सए आसइत्तए वा०" सुत्तं उच्चारेयव्वं । सम्बन्धः वत्थाणि एवमादीणि गणहरो गेण्हिउं सयं चेव । वच्चति वतिणीवसहि, पवत्तिणीए पणामेउं ॥३६७९॥ बीएहि उ संसत्तो, बितियस्सातिम्मि इह उ इत्थीहिं । बितिए उवस्सगा वा, पगता इहई पि सो चेव ॥३६८०॥ तत्थ अकारण गमणं, पडुच्च सुत्तं इमं समुदितं तु । कज्जेण वा गते तू, तुवट्टमादीणि वारेति ॥३६८१॥ "वत्थाणि०" ["बीएहिं०" "तत्थ अकारण०"] गाथात्रयं कण्ठ्यम् । आपुच्छमणापुच्छा, व अकज्जे चउगुरुं तु वच्चंते । आपुच्छिय पडिसिद्धे, सुद्धा लग्गा उवेहंता ॥३६८२॥ चउरो गुरुगा लहुगा, मासो गुरुगो य होति लहुगो य । आयरिए अभिसेगे, भिक्खुम्मि य गीतऽगीतत्थे ॥३६८३॥ "आपुच्छमणापुच्छा०" ["चउरो गुरुगा०"] गाधाद्वयं कण्ठ्यम् । जइ
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy