SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ ४९१ भासगाहा-३६४३-३६५२] बीओ उद्देसो जंते रसो गुलो वा, तेल्लं चक्कम्मि तेसु वा जं तू । विक्केज्जंते पडितं, पवत्तणंते य पगयं वा ॥३६४८॥ "जंते रसो०" गाहा । प्रवर्तने आदौ निट्ठिते वा प्राकृतं करेइ । सेसं कण्ठ्यम् । भोज्ज-खीरे दो वि एक्कगाहाए वक्खाणेइ गण गोट्टिमादि भोज्जा, भुत्तुव्वरियं व तत्थ जं किंचि । भाउगमादीण पओ, अविभत्तं जं व गोवेणं ॥३६४९॥ "गण गोट्ठिमादि०" गाहा । कण्ठ्या। मालागारस्स व्याख्यापुष्फपणिएण आरामिगाण पडियं ण जाव उ विरिक्कं । पक्खेवगादि समुहं, अचियत्तादी य पुव्वुत्ता ॥३६५०॥ अहवा वि मालकारस्स अंसियं अवणयंति भुज्जेसु । सो य सगारो तेसिं, तं पि ण इच्छंति अविभत्तं ॥३६५१॥ "पुष्फपणिएण०" ["अहवा वि०"] गाहाद्वयं कण्ठ्यम् । गेलन्नमाईसु उ कारणेसू, माऽदिप्पसंगो ण य सव्वें गीता । गिण्हंति पुंजा अविरेडियातो, तस्सऽण्णतो वा वि विरेडियाओ ॥३६५२॥ "गेलण्णमादीसु०" वृत्तम् । असइ गिलाणकज्जे साहिल्लपुंजद्गओ गेण्हेज्ज । 'तस्सण्णतो वा वित्ति असइ सेज्जायरस्स वा पुंजाओ अन्नस्सच्चयाओ वा पुंजाओ गेण्हेज्ज । अविरेडितं = सामान्यं । ॥ अंसियापगयं समत्तं ॥
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy