SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ बीओ उद्देस जं केई इच्छइ पज्जवेण, अत्थो ण सेसेहि उ पज्जवेहि । वही व सत्ते तहि वारणा वा, उभयं व इच्छंति विकोवणट्ठा ॥३६२९॥ भासगाहा - ३६२४-३६३३] "जं केणई इच्छइ पज्जवेण० " वृत्तम् । जहा एएसु चउसु भंगेसु पढमचउत्थभंगा ण होंति सेज्जायरपिंडो, बिइयतइया भंगा सेज्जायरपिंडो । तहा णिज्जंतिए वि भावे विप्परिणते सागारियस्स अद्दिट्टं कप्पइ । एएण पज्जाएण अत्थो इच्छइ, ण सेसेहिं पज्जाएहिं ति । पढमचउत्था भंगा भद्दगपंतदोसेहिं ण कप्पंति, सागारियदिट्ठ ण कप्पइ । एएण पज्जाएण इच्छइ कप्पणं। एवं इच्छिए वा अत्थेणं सुत्तणिबंधो काउकामो कहं सुत्तं बंधेज्जा ? उच्यते—'विही व सुत्ते तहिं वारणा वा' । विहिरित्यनुज्ञा जहा एत्थ चेव बिइयसुत्तं आहडियाए उभयं वा बंधेज्ज जह पलंबसुत्ताणि णिस्साणिस्ससुत्ते य विभासा । ४८७ उस्सग्गओ नेव सुतं पमाणं, ण वाऽपमाणं कुसला वयंति । अंधो य पंगुं वहते स चावि, कहेति दोण्हं पि हिताय पंथं ॥३६३०॥ "उस्सग्गओ नेव०" वृत्तं कण्ठ्यम्। अप्पस्सूया जे अविकोविता वा, ते मोहइत्ता इमिणा सुएण । तेसिं पगासो वि तमंतमेति, निसाविहंगेसु व सूरपादा ॥३६३१॥ "अप्पस्सुया जे० " वृत्तम् । 'तेसिं पि'ति तेषामविकोवितानां कथ्यमानोऽप्यर्थः । 'तमंतमे'ति अंधगमिति पगासो अत्थो । दिट्टंतो णिसाविहंगा । णिसाविहंगा नाम घूया, जहा तेसिं सूरकिरणाणि अंधकारीभवंति एवं तेसिं मोहियाणं अत्थो । अत्राह - यद्येवं तेन वक्तव्यम् यत्र सूत्रनिपातः । अत उच्यते अहभावविप्परिणए, अदिट्ठ सुयं तु तम्मि उपउत्थे । नीहडियाए पुरओ, संछोभगमादिणो दोसा ॥ ३६३२॥ "अहभावविप्परिणए० " गाहा । जो सो तं आहडियं पेसेइ णेइ वा तम्मि अहाभावेणं विप्परिणए । अहाभावो णाम अप्रतिषिद्धं । स्वयमेव विप्परिणओ सुतं वा तेणं असामाणियाणि ताणि ताहे ण णेमि त्ति, एवं विप्परिणओ जस्स निज्जइ तेण अट्टिं कप्पइ । एत्थ सुत्तणिवाओ । नीतं पि मे ण घेच्छति, धम्मो व जतीण होति देंतस्स । वसणऽब्दओ वा सिं, भंडणकम्मे व अद्दण्णा ॥३६३३॥
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy