SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ४८८ विसेसचुण्णि [आहडियनीहडियापगयं इति भावम्मि णियत्ते, तेहि अदिट्ठस्स कप्पती गहणं । छेत्तादिणिग्गतेसु व, कप्पति गहणं जहिं सुत्तं ॥३६३४॥ "नीयं पि मे०" [इति भावम्मि० ] "नीयं पि मे ण घेप्पइ" पच्छद्धेण वक्खाणं । 'वसणं' सयणिज्जओ मओ, 'अब्भुदओ' उस्सववावडा भंडणं वत्तो (?) । सेसं कण्ठ्यम् । [सुत्तं]-सागारियस्स नीहडिया परेण अपडिग्गाहित्ता, तम्हा दावए नो से कप्पइ पडिग्गाहित्तए । सागारियस्स नीहडिया परेण पडिग्गाहिया, तम्हा दावए एवं से कप्पइ पडिग्गाहित्तए ॥२-१८॥ "सागारियस्स नीहडिया०" सुत्तं उच्चारेयव्वं । नीहडिया णाम सागारियस्स घराओ अन्नहिं णिज्जइ । पढम चउत्था पिंडो, बितिओ ततिओ य होति उ अपिंडो । पुरतो ते वि विवज्जे, भद्दग पंतेहिं दोसेहिं ॥३६३५॥ "पढम चउत्था०" गाहा । नीहडिया पढमचउत्था भंगा सेज्जायरपिंडो, बिइयतइया पिंडो अद्दिढ़ कप्पइ, दिद्वे भद्दगपंतदोसा । भद्दगो संछोभगमादी करेइ । पंतो इमं भणेज्ज - केणावि अभिप्पाएण दिज्जमाणं पि णेच्छिउं पुट्वि । अम्हे ओभावेंता, पुरओ च्चिय णे पडिच्छन्ति ॥३६३६॥ किं तं न होति अम्हं ?, खेत्तरियं व किं विसमदोसं ? । सुव्वत्त सोत्तिगादिव, चरेंति जतिणो वि डंभेणं ॥३६३७॥ "केणावि०" ["किं तं न होति."] गाहाद्वयं कण्ठ्यम् । 'सोत्तिगाइव'त्ति दीयारा असूरान्निका' तंदुलादीनि गेण्हंति, घरे ण समुद्दिसंति जह तेसिं दंभो एवं तुब्भे वि । उवणयविभासा । दोन्ह वि सुत्ताणं इमं बिइयपदं । दुविहे गेलन्नम्मी, णिमंतणे दव्वदुल्लभे असिवे । ओमोदरिय पओसे, भए य गहणं अणुण्णायं ॥३६३८॥ निब्बंध निमंतेंते, भणंति भज्जि दलाहि जा एसा । तं पुण अविगीतेसुं, गीया इतरं पि गेण्हंति ॥३६३९॥ १. = अशूद्रान्निकाः मलवृ ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy