SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ ४८६ विसेसचुण्णि [ आहडियनीहडियापगयं विपरिणओ छिन्नो भवइ । एत्थ कप्पइ ‘सुत्तं चत्तम्मि'त्ति' । खेत्तं जं दिटुं सागारिएणं तं छिन्नं न कप्पइ । अत्रापि ग्रहणं भवति, जइ णेत्तओ विपरिणओ ण नेमि त्ति तं सागारिएणं अद्दिस्समाणं कप्पइ। पुरतो पसंग पंता, अचियत्तं चेव पुव्वभणियं तु । बितियततिया उ पिंडो, पढम चउत्था पसंगेहिं ॥३६२४॥ "पुरतो पसंग०" गाहा । दिस्समाणे इत्यर्थः । बिइयतइया उ पिंडो, पढमचउत्था पसंगेहिं । एतत्पश्चार्द्धम् । दोसु तु पसंगदोसा परिहारिओ । भावओ दुविहेत्यस्य व्याख्या कप्पति अपरिग्गहिया, णिक्खेवे चउदुगं अजाणता । जाणंता वि य केई, सम्मोहं काउ लोभा वा ॥३६२५॥ "कप्पइ०" गाहा । इदाणिं आयरिओ सिस्समइविकोवणत्थं इमं भणइ । केइ भणंतिसागारिएणं अपडिग्गाहिया कप्पइ एवं सुत्ते भणियं । जे ते एवमाहंसु ते चउनिक्खेवे दोण्हं पढमचउत्थाणं भंगाणं अत्थं अयाणंता एवं भणंति । केइ पुण जाणंता वि संमोहेत्ता लोभेणं कप्पइ त्ति भणंति । केइ अगीतत्था सुत्तप्पामन्नेणं मोहेत्ता भणंति-कप्पइ । जं आहडं होइ परस्स हत्थे, जं णीहडं वा वि परस्स दिन्न । तं सुत्तछंदेण वयंति केई, कप्पं ण चे सुत्तमसुत्तमेवं ॥३६२६॥ "जं आहडं०" वृत्तं कण्ठ्यम् । णीहडिया वि गहिया अणंतरसुत्तं न चेतं एवं सुत्तं भवति । 'सुत्तच्छंदेणं'ति सूत्रादेशेन । आयरिओ भणइ सुत्तं पमाणं जति इच्छितं ते, ण सुत्तमत्थं अतिरिच्च जाती । अत्थो जहा पस्सति भूतमत्थं, तं सुत्तकारीहि तहा णिबद्धं ॥३६२७॥ छाया जहा छायवतो णिबद्धा, संपत्थिए जाति ठिते य ठाति । अत्थो तहा गच्छति पज्जवेसू, सुत्तं पि अत्थाणुचरं तहेव ॥३६२८॥ "सुत्तं पमाणं०" ["छाया जहा०"] वृत्तद्वयं कण्ठ्यम् । 'तस्साणुचरं तिरे सूत्रं पि तमेवानुसृत्य अनुचरति । १. 'मोत्तु खेत्तंमि'त्ति भाव्यम् ? मुच पुस्तके टिप्पण्या ताडपत्रीयप्रतेः 'खेत्तम्मि' इति पाठो निर्दिष्टः । स एव विशेषचूर्णीकृतोऽभिप्रेत इति आभाति । सं. । २. अत्थाणुचरं मुच । ३. सूत्रं....चरं ति नास्ति क ड ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy