SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ विसेसचुण [ सागारियपारिहारियपगयं उप्पत्तियं वा वि धुवं व भोज्जं, तस्सेव मज्झम्मि उ वाडगस्स । अमिस्सिते सागरिचोल्लगम्मि, अण्णेहि सो चेव उ तस्स पिंडो ॥ ३५८७॥ "उप्पत्तियं वा वि० " वृत्तम् । 'उप्पत्तियं'ति अतिहीए । 'धुवं वत्ति धुवं कीर नवमीए वा दसमीए वा । 'अमिस्सिते' त्ति अण्णेहिं समं चोल्लएहिं, एगत्थणा दुयालियं ‘णीसट्टमणीसट्टे गहणागहणे इमे दोस'त्ति 'णीसट्टं' ति जं णिवेइयं वाणमंतरस्स, इयरं अणिवेदियं । इमे दोसा ४७८ - भद्दो तन्नीसाए, पंतो घेप्पं दणं भइ । अंतो परे ण इच्छह, इह गहणं दुधम्मो त्ति ॥३५८८॥ " भद्दो तन्नीसाए १० " गाहा । एयं सागारियसंतियं चोल्लयं गेण्हंता से दोसा अह गेण्हंति इमे दोसा 44 तेसु अगिण्हंतेसु य, तीसे परिसाऍ एवमुप्पज्जे । को जाणइ किं एते, साहू घेत्तुं ण इच्छंति ? ॥३५८९॥ 11 "तेसु अगिण्हंतेसु य० गाहा । कण्ठ्या। णवरं 'किं साहु'त्ति किं साहुणो गिण्हंति ? नूणं सें जाणंति कुलं व गोत्तं, आगंतुओ सो य तहिं सगारो । भूणग्घऽसोयं व ततो च्चए वि, जं अम्ह इच्छंति ण सेज्जदातुं ॥३५९० ॥ " नूणं से जाणंति०" वृत्तं । कण्ठ्यम् । नवरं भूणग्घऽसोयं चऽत्र णग्घादिक्करूवमारओ'। असुइगो वा एस । ओभामिओ णेहि सवासमज्झे, चंडालभूतो य कतो इमेहिं । गेहे वि णिच्छंति असाधुधम्मा, अतो परं किं व करेज्ज अण्णं ॥३५९१॥ ओभामिओ०" वृत्तं कण्ठ्यम् । राओ दिया वा वि हु णेच्छुभेज्जा, एगस्सऽणेगाण व सेज्जछेदं । अद्धाण णिता व अलंभे जं तू, पावेज्ज तं वा वि अगिण्हमाणा ॥ ३५९२ ॥ "राओ दिया० " वृत्तं । कण्ठ्यम् । एयं असंसट्टं भणियं । १. भद्दओ निस्साए अ ब क ड इ । २. 'भूणग्घऽसोयं व' भूणग्घादिक्रूवगारओ ( ? ) इति पाठः सम्भाव्यते ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy