SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ ४७७ भासगाहा-३५७९-३५८६] बीओ उद्देसो गरहणादी पुव्वुत्ता । कहं पुण णिव्विसंताण दोसो णत्थि ? सड्डेहिं वा वि भणिया, एग ठवेत्ताण णिव्विसे सेसे । गणदेउलमादीसु व, दुक्खं खु विवज्जिउं बहुगा ॥३५८३॥ "सड्ढेहिं वा वि०" गाहा । ताहे भणंति-ठवेह अज्जो एगं कप्पाकं सेज्जायरमित्यर्थः । अहवा बहुयाणं सामण्णा देउलिया जत्थ ते संजया ठिया ताहे असंथरणादिसु एगं कप्पागं ठवेति। एत्थ पुण इमा जयणाविही गेण्हइ व वारएणं', अणुग्गहत्थीसु जह रुई तेसिं । पक्कण्णपरीमाणं, संतमसंतेयरे दव्वे ॥३५८४॥ "गिण्हइ व वारएणं०" गाहा । कण्ठ्या । पक्के अन्ने जाणइ किं परिमियाणं सिज्झइ ण वा, परिमाणेण वा गेण्हति यद्रव्यं तेषां विद्यते न विद्यते वा एयं जाणइ । अह जाणणाए उवओगं ण देइ कीतकयाई दोसा होज्ज । 'इतरे'त्ति सेज्जायरो ।।। [सुत्तं]-नो कप्पति निग्गंथाण वा निग्गंथीण वा सागारियपिंडं बहिया अनीहडं असंसटुं वा संसटुं वा पडिगाहित्तए ॥२-१४॥ सम्बन्धो अंतो नूण न कप्पइ, कप्पइ णिक्कामिओ हु मा एवं । पत्तेय विमिस्सं वा, पिंडं गेण्हेज्जऽतो सुत्तं ॥३५८५॥ ["अंतो नूण न०"] गाहासिद्धः । अ-मा-नो-ना प्रतिषेधे । किं पडिसेधेइ ? सागारियपिंडं । सागारियपिंडो पुव्ववन्निओ । बहिया अणीहडं = बाहिं वाडगस्स अणीणियं, असंसर्ट = अन्नेहिं समं अमेलियं, पडिगाहित्तए । एमेव संसटुं पि । एतदेवार्थ वाडगदेउलियाए, इच्छा देंतम्मि गहण तह चेव । णीसट्ठमणीसटे, गहणागहणे इमे दोसा ॥३५८६॥ "वाडग०" गाहा । वाडगस्स मज्झे देउलिया, तत्थ भोज्जं संखडीए ते वाडइल्लया निवेदणचोल्लए आणेत्ता 'इच्छा देंतम्मि' त्ति दाउं इच्छंति भिक्खायराणं । तत्थ साहूणं 'गहण तह चेव'त्ति जहा हेट्ठा भणियं-न कप्पइ सागारियपिंडो । अत्र विभासा - १. गिण्हंति वारएणं मुच ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy