SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ बीओ उद्देस "तम्मि असाहीणे०" गाहा । एसा अणुन्नवणा । इमो गेण्हणे विही— भासगाहा - ३५५९-३५६८ ] असहीणे पभुपिंडं, वज्जंती सेसए तु भद्दादी । साहीणे जहि भुंजति, सेसे वि उ भद्द पंतेहिं ॥३५६५॥ 44 'असहीणे पभुपिंडं० " गाहा । कण्ठ्या । साहिणे जहिं भुंजइ तं विवज्जेंति । सेसे वि वज्जेंति । ण पुण सो सेज्जायरपिंडो मा भद्दगपंतदोसो होज्जा तो वज्जेंति । एयं पच्छद्धं गाहाए वक्खाणियं । ४७३ इदाणिं पुव्वद्धं वक्खाणे - ' एगे महाणसम्मि एक्कसे उक्खित्त सेसपडिणी 'ति । तं पुण एगत्थ सिद्धं एगत्थ भुंजंति । एत्थ सिद्धं वीसुं [भुंजंति । वीसुं] सिद्धं एगत्थं भुंजति। वीसुं सिद्धं वीसत्थं (वीसुं) भुंजंति । एत्थ गिण्हणे विही भणइ– एत्थ रंधणे भुंजणे य वज्जेंति भुत्तसेसं पि । एमेव वीसुद्धे, भुंजंति जहिं तु एगत्था ॥ ३५६६॥ “एगत्थ रंधणे०” गाहा । कण्ठ्या । 'उक्खित्ते' इति जत्थ एगत्थ भुंजंति तत्थ णीयं, भुत्तसेसं पडियाणियं तं पि वज्जणीयं । एवं असामाणे भत्तारे । साहीणे पुण इमो विही । सो पुण काएइ भज्जाए निययं गिहे समुद्दिसइ दुप्पभिइ वा दिवसाणि । निययं व अणिययं वा, जहिं तरो भुंजती तु तं वज्जं । सेसासु वि ण य गिहति, मा छोभगमादि भद्दाई ॥३५६७॥ " "णिययं व अनिययं वा०' गाहा । कण्ठ्या । भद्दपंतदोसा । भद्दि वा पक्खेवादि करेज्ज | पंता भणेज्ज एसा पडिभाइ, अहं न पडिभामि । सेज्जायरस्स वा संका णिच्छुभणादि। सवत्तिणीओ त्ति दारं गयं । इदाणिं वणिए त्ति दारं—सेज्जायरो वाणिज्जेण गंतुकामो निग्गमएणं ठिओ सो पुण वा खेत्तस्स ठिओ होज्ज, अंतो वा खेत्तस्स । तत्थ गेण्हणे विही भइ - दोसु वि अव्वोच्छिण्णे, सव्वे जंतम्मि जं च पाउग्गं । खंधे संखडि अडवी, असती य घरम्मि सो चेव ॥३५६८ ॥ [ नि० ] " दोसु वि अव्वोच्छिन्ने० " गाहा पुरातना । अस्य व्याख्या १. वाणिज्जे ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy