SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ ४७२ विसेसचुणि [सागारियपारिहारियपगयं "दुप्पभिइ०" त्ति गाहा । दोन्नि आदि काउं जाव अणियया पिया-पुत्ता, ते पुण सव्वे पभुणो । ते सव्वे अणुण्णवेयव्वा । अहवा पभू वा अप्पभू वा, जेण दिन्नं कयं वा अविकोप्पं भवइ सो अणुन्नवेयव्वो । अप्पभु लहुओ दिय णिसि, पभुणिच्छूढे विणास गरहा य । असहीणम्मि पभुम्मि उ, सहीणजेट्ठादऽणुण्णवणा ॥३५५९॥ "अप्पभु लहुओ०" गाहा । जइ अपभुं अणुन्नवेंति मा० (मासलघु) दिया वा राओ वा निच्छुभणदोसा चउलहुया, चउगुरुगा णिच्छूढा । तेणसावएहिं विणासं पावेज्ज । गरहा - किं भुग्गएहिं कम्मेहिं णिच्छूढा ? पुव्वद्धस्स भणियं वक्खाणं । इदाणि पच्छद्धस्स भण्णइ"असहीणम्मि०" गाहापच्छद्धं । असहीणो असामाणिओ जे सामाणा तेसिं जो जेट्ठतरो पुत्तो सो अणुन्नवेयव्वो । ‘पाहुणए' त्ति अस्य व्याख्या पाहुणयं च पउत्थे, भणंति मेत्तं व णातगं वा से । तं पि य आगतमेत्तं, भणंति अमुएण णे दिण्णं ॥३५६०॥ अप्पभुणा उ विदिण्णे, भणंति अच्छामु जा पभू एती । पत्ते उ तस्स कहणं, सो उ पमाणं ण ते इतरे ॥३५६१॥ "पाहुणयं च०" ["अप्पभुणा०"] गाहाद्वयम् । सेज्जायरस्स पाहुणगो जो अब्भरिहिसे (अब्भहितो से) तं अणुन्नवेंति । सेसं कण्ठ्यम् । 'विहिग्गहणं'ति अस्य व्याख्या इय एसाऽणुण्णवणाजतणा पिंडो पभुस्स ऊ वज्जो । सेसाणं तु अपिंडो, सो वि य वज्जो दुविह दोसा ॥३५६२॥ "इय एसा०" गाहा । कण्ठ्या । 'दुविहदोस'त्ति भद्दगपंतदोसा । पिया-पुत्त त्ति गयं । इदाणिं सवत्ति त्ति दारं । एगे महाणसम्मि, एक्कतों उक्खित्तै सेस पडिणीए । जेट्टाएँ अणुण्णवणा, पउत्थे सुय जे? जाव पभू ॥३५६३॥ "एगे महाणसम्मि०" गाहा । अस्य पश्चार्द्धस्य ताव व्याख्या उच्यते-"जेट्टाए अणुण्णवणा०" गाहापच्छद्धं । अस्य व्याख्या तम्मि असाहीणे जेट्टपुत्तमाया व जा व से इट्टा । अह पुत्तमाय सव्वा, जीसे जेट्ठो पभू वा वि ॥३५६४॥
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy