________________
४७२
विसेसचुणि
[सागारियपारिहारियपगयं "दुप्पभिइ०" त्ति गाहा । दोन्नि आदि काउं जाव अणियया पिया-पुत्ता, ते पुण सव्वे पभुणो । ते सव्वे अणुण्णवेयव्वा । अहवा पभू वा अप्पभू वा, जेण दिन्नं कयं वा अविकोप्पं भवइ सो अणुन्नवेयव्वो ।
अप्पभु लहुओ दिय णिसि, पभुणिच्छूढे विणास गरहा य । असहीणम्मि पभुम्मि उ, सहीणजेट्ठादऽणुण्णवणा ॥३५५९॥
"अप्पभु लहुओ०" गाहा । जइ अपभुं अणुन्नवेंति मा० (मासलघु) दिया वा राओ वा निच्छुभणदोसा चउलहुया, चउगुरुगा णिच्छूढा । तेणसावएहिं विणासं पावेज्ज । गरहा - किं भुग्गएहिं कम्मेहिं णिच्छूढा ? पुव्वद्धस्स भणियं वक्खाणं । इदाणि पच्छद्धस्स भण्णइ"असहीणम्मि०" गाहापच्छद्धं । असहीणो असामाणिओ जे सामाणा तेसिं जो जेट्ठतरो पुत्तो सो अणुन्नवेयव्वो । ‘पाहुणए' त्ति अस्य व्याख्या
पाहुणयं च पउत्थे, भणंति मेत्तं व णातगं वा से । तं पि य आगतमेत्तं, भणंति अमुएण णे दिण्णं ॥३५६०॥ अप्पभुणा उ विदिण्णे, भणंति अच्छामु जा पभू एती । पत्ते उ तस्स कहणं, सो उ पमाणं ण ते इतरे ॥३५६१॥
"पाहुणयं च०" ["अप्पभुणा०"] गाहाद्वयम् । सेज्जायरस्स पाहुणगो जो अब्भरिहिसे (अब्भहितो से) तं अणुन्नवेंति । सेसं कण्ठ्यम् । 'विहिग्गहणं'ति अस्य व्याख्या
इय एसाऽणुण्णवणाजतणा पिंडो पभुस्स ऊ वज्जो ।
सेसाणं तु अपिंडो, सो वि य वज्जो दुविह दोसा ॥३५६२॥ "इय एसा०" गाहा । कण्ठ्या । 'दुविहदोस'त्ति भद्दगपंतदोसा । पिया-पुत्त त्ति गयं । इदाणिं सवत्ति त्ति दारं । एगे महाणसम्मि, एक्कतों उक्खित्तै सेस पडिणीए । जेट्टाएँ अणुण्णवणा, पउत्थे सुय जे? जाव पभू ॥३५६३॥
"एगे महाणसम्मि०" गाहा । अस्य पश्चार्द्धस्य ताव व्याख्या उच्यते-"जेट्टाए अणुण्णवणा०" गाहापच्छद्धं । अस्य व्याख्या
तम्मि असाहीणे जेट्टपुत्तमाया व जा व से इट्टा । अह पुत्तमाय सव्वा, जीसे जेट्ठो पभू वा वि ॥३५६४॥