SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ विसेस सूरत्थमणम्मि उ निग्गयाण दोण्ह रयणीण अट्ठ भवे । 11 देवसिय मज्झ च दिणणिग्गति बितियम्मि सा वेला ॥ ३५३८॥ "सूरत्थमणम्मि उ० गाहा । सूरत्थमणे ते निग्गया । रत्तीए चत्तारि जामा, पभाए चत्तारि जामा, बिइयाए चत्तारि जामा एए चेव सिया चत्तारि जामा, रयणिच्चयाणं जामाणं दोन्ह चउक्कयाणं मज्झे एएसिं बारसहं जामाणं अंते असेज्जायरो वुत्थे वज्जेज्ज | 'अहोरत्तं' ति । अस्य व्याख्या–दिणे णिग्गए बिइयदिवसे सा वेला, सुरुग्गमे जइ निग्गया तो बिइयदिवसे ताए चेव वेलाए असेज्जायरो ते चेव दिवसस्स चत्तारि पहरा, रत्तीए वि चत्तारि पहरा । एवं अहोरत्तं वज्जियं उग्गए कप्पइ । एतदुक्तं भवति - बिइयदिवसे सा वेला । एष द्वितीयः प्रकारः । इदाणिं परिहरियव्वो व सो कस्स त्ति दारं ४६८ [ सागारियपारिहारियपगयं लिंगत्थस्स उ वज्जो, तं परिहरतो व भुंजतो वा वि । जुत्तस्स अजुत्तस्स व, रसावणो तत्थ दिट्टंतो ॥३५३९॥ 11 "लिंगत्थस्स उ० गाहा । जो लिंगं धरेइ तस्स जो सेज्जायरो 'तं' इति । तं सेज्जायरपिंडं भुंजंति वा परिहरंति वा, 'जुत्तस्स' त्ति सामन्नगुणेहिं 'अजुत्तस्स वा ' परिहरियव्वो। दिट्टंतो तत्थ रसावणाण, रसावणो णाम मज्जावणो मरहट्ठविसए रसावणो ज्झओ बज्झइ । तं दट्ठूण सव्वे वि भिक्खयरमादी परिहरति । अभोज त्ति काउं । एवं चेव तस्स रयहरणज्झओ दीसइ त्ति काउं परिहरिज्जंति सेज्जायरपिंडो । किं कारणं परिहरिज्जइ ? जेण दोसा । के दोसा ? उच्यते तित्थंकरपडिकुट्ठो, आणा अण्णाय उग्गमों ण सुज्झे । अविमुत्ति अलाघवता, दुल्लभ सेज्जा य वोच्छेदो ॥३५४०॥ [ नि० ] “तित्थंकरपडिकुट्ठो०” दारगाहा । ' तित्थंगर पडिकुट्ठस्स' व्याख्या पुर पच्छिमवज्जेहिं, अवि कम्मं जिणवरेहिं लेसेणं । भुतं विदेहहिं य, ण य सागरियस्स पिंडो उ ॥३५४१॥ ["पुर-पच्छिम०” ] अवि य तेसिं मज्झिमयाणं एगस्स आहाकम्मं कयं, सेसाणं वट्ट, ण य सेज्जायरपिंडो । आणाए व्याख्या सव्वेसि सि आणा, तप्परिहारीण गेण्हता ण कता । अण्णाउंछं न जुज्जति जहिं ठितो गेण्हतो तत्थ ॥३५४२॥
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy