SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ ४५८ विसेसचुण्णि [उवस्सयपगए आगमणगिहादिसुत्ताणि किणेज्ज? आयविराहणाए - काइय पडिलेह सज्झाए, भुंजणे वीयारमेव गेलण्णे । साणादी उवगरणे, तरुणाई जे भणिय दोसा ॥३४८९॥ [नि०] "काइय०' दारगाहा । 'काइगंतिमोयस्स वायस्स य सण्णिरोहे, गेलण्ण णीसट्टमसण्णिरोहे । पलोट्टणा घाण ससद्द मत्ते, आतो भया तत्थ भवंति कीवे ॥३४९०॥ "मोयस्स०" वृत्तम् । सागारियं ति काउं जइ कायियं वाउक्कायं वा निरंभति तो नीसट्ठाए भवइ, आधिक्येन निर्लज्जीभवतीत्यर्थः । अह मत्तए वोसिरइ तओ पलोट्टे घाणी उच्छलइ । वोसिरिजंते य सद्दो भवति । तं च वित्ता आगवेंति उड्डाहो । आतपर-तदुभयसमुत्था य दोसा । पडिलेहा सज्झाय भिक्ख त्ति एगट्ठा वक्खाणेइपेहिंति उड्डाह पवंचतेणा, अपेहणे सोहि तिहोवहिस्सा । कीरंतऽकीरंत सुते य दोसा, ण णिति भिक्खस्स निरुद्धमग्गा ॥३४९१॥ "पेहिंति उड्डाह०" वृत्तम् । कण्ठ्य म् । 'भुंज'त्ति । दुक्खं च भुंजंति सति ट्ठितेसु, तक्किति देंते य अति दोसा । भुंजंति गुत्ता अधिकारिया उ, कुलुग्गया किं पुण जा अतोया ॥३४९२॥ "दुक्खं च भुंजंति०" वृत्तम् । कण्ठ्यम् । वियार-गिलाण दो वि एगट्ठा भणइवीयारभोमे बहि दोसजालं, णिसट्ट बीभच्छकया य अंतो । कीरंत किच्चे य गिलाण दोसा, कालादिवत्ती य तहोसहस्स ॥३४९३॥ "वीयारभोमे०" वृत्तम् । 'णिसट्ठ-बीभच्छकिया य अंतो'त्ति जइ अंतो उच्चारं आयरंति णिल्लज्जीभवंति बीभत्सा य दीसेज्ज । 'कीरंत किच्चे य' त्ति अकप्पिएणं गिलाणस्स कीरइ तं पासेंता२ दोसं कीरंति । एयं एयासि ण कप्पइ, अह सागारियं ति काउं न देंति ताहे कालाइक्कमेणमणगाढादि परिताविज्जइ । 'साणादी उवकरणे 'त्ति हरंति भाणाइ सुणादिया य, सयंति भीया व वसंति निच्चं । णिच्चाउले तत्थ णिरुद्धचारे, णेगग्गया होति कओ सि झाओ ॥३४९४॥ १. तं च गिहत्था वेंति इति भाव्यम् ? । २. तप्पासंता अ ब ड इ । ते पासेंता क ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy