SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ भासगाहा-३४८२-३५०१] बीओ उद्देसो ४५९ "हरंति भाणाइ०" वृत्तम् । 'तरुणादी जे भणिय दोस' त्ति जे हेट्ठा भणिया जहा तरुणा वेसत्थि विवाह रायमादीसु होति सतिकरणं । इच्छमणिच्छे तरुणा, तेणा ताओ व उवहिं वा ॥३४९५॥ "तरुणावेसत्थि०" गाहा । ओभावणा कुलघरे, ठाणं वेसित्थि खंडरक्खाणं । उद्धंसणा पवयणे, चरित्तभासुंडणा सज्जो ॥३४९६॥ चिंताइ दट्टमिच्छइ, दीहं णीससति तह जरे डाहे । भत्तारोयग मुच्छा, उम्मत्तो ण याणती मरणं ॥३४९७॥ मासो लहुओ गुरुओ, चउरो लहुगा य होति गुरुगा य । छम्मासा लहु-गुरुगा, छेदो मूलं तह दुगं च ॥३४९८॥ "ओभावणा०"["चिंताइ०" "मासो०"] गाहा । केइ ताओ तत्थ ठियाओ दट्ठण सन्नातयाणं साहेति - तो तुब्भं धूताओ जाहिं चंद-सूरा वि न दिट्ठपुव्वा ता संपयं वित्तेहिं परिवारिया अच्छंति । ताहे भाणिउ भामिज्जंताणि आणेति । सा वि ण' तरइ उच्चारिउं । जइ नेच्छइ ताहे भणंति - धुवं तुमंसि विनट्ठा । एक्काए दोसु तीसु व गाहा पूर्वोक्ता [२२६३] । अन्नं च तं 'ठाणं वेसित्थि खंडरक्खाणं' खंडरुक्खा संधिक्खाणादी उद्धंसणा तासिं पवयणे वा तासिं-अहो ! इमाओ जिइंदियाओ बंभचारिणीओ जाओ लोगस्स दुप्पुत्तेहिं समं अच्छंति । पवयणे-णूणं णिस्सारं पवयणं जत्थ एरिसो वासो ण निवारिओ त्ति, चरित्तभासुंडणाय तारिसे शीघ्रमेव भवति । जम्हा एते दोसा तम्हा आगमणगिहे न ठाइयव्वं । एए चेव य दोसा, सविसेसतरा हवंति विगडगिहे । वंसीमूलट्ठाणे, पडिसिद्धे जे भणिय दोसा ॥३४९९॥ "एए चेव य दोसा०" गाहा । एईसे विभासा । अवाउडं जं तु चउद्दिसिं पि, तीसु दुसुं वा वि तहेक्कतो वा । अहे भवे तं वियडं गिहं तु, उर्दू अमालं च अच्छन्नगं वा ॥३५००॥ "अवाउडं जं तु०" वृत्तं कण्ठ्यम् । एत्थ – 'सविसेसतरा दोस' त्ति । अजंतिया तेण सुणा उर्वति, गोणादि निस्संकमभिद्दवंति । तेणादिया तत्थ चिलीय दोसा, कडादिकम्मं तु सजीवघातं ॥३५०१॥ १. नास्ति अ इ ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy