SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ ॥ उवस्सयपगए आगमणगिहादिसुत्ताणि ॥ [सुत्तं]–नो कप्पति निग्गंथीणं अहे आगमणगिहंसि वा वियडगिहंसि वा वंसीमूलंसि वा रुक्खमूलंसि वा अब्भावगासियंसि वा वत्थए ॥२-११॥ आगमणे वियडगिहे, वंसीमूले य रुक्खमब्भासे । ठायंतिकाण गुरुगा, तत्थ वि आणादिणो दोसा ॥३४८४॥ "आगमणे०" गाहा । आगमणगिहं नाम जत्थ पंथिय-पहिया आगंतूणं अच्छंति तं आगमणगिहं । वियडगिहं च उडवियडगिहं च अहेवियडगिहं च । [अहेवियडगिहं] जं उवरिच्छन्नं हेट्ठा से नत्थि किंचि । उड्डवियडं कूडा अत्थि, छाण्णं नत्थि । वंसीमूलगिहं उसरिया । अहे रुक्खमूलं रुक्खस्स हेट्ठागिहं, अह य रूक्खहेतृ चेव । अब्भावासिगिहं नाम आगासं । 'ठायंतिकाण गुरुग'त्ति । आगमगिहादिएसं, भिक्खुणिमादीण ठायमाणीणं । गुरुगादी जा छेदो, विसेसितं चउगुरू वा सिं ॥३४८५॥ आगंतुगारत्थिजणो जहिं तु, संठाति जं चाऽऽगमणम्मि तेसिं । तं आगमोगं ति विऊ वदंति, सभा पवा देउलमादियं वा ॥३४८६॥ "भागमणे०१" ["आगंतुगार०"] गाहा । आगमणगिहादीसु भिक्खुणी ठाइ :: ।४ (चतुर्गुरु) अभिसेया ठाइ :: ६ (षड्लघु) गणावच्छेइणी ::: ।६२ (षड्गुरु) पवत्तिणीए छेदो। अहवा चउगुरुयं चउण्ह वि तवकालविसेसियं । 'तत्थ वि आणादिणो दोस'त्ति । मिच्छत्ते इमा गाहा आगमणगिहे अज्जा, जणएण परिवारिया अणज्जेण । दटुं कुलप्पसूता, संजमकामा विरज्जंति ॥३४८७॥ "आगमणगिहे" गाहा । कण्ठ्या । कहं पुण विरज्जइ ? उवस्सए एरिसए ठियाणं, ण सीलभारा सगला भवंति । को दाणि हंसेण किणेज्ज काकं, एवं नियत्तंति कुलप्पसूया ॥३४८८॥ "उवस्सए एरिसए ठियाणं०" वृत्तम् । 'को दाणि'त्ति को पुण हंसेण कागं १. आगमणेगिहादिसुं इति विशेषचूर्णिकृत्सम्मतः पाठः सम्भाव्यते । २. नास्ति ड ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy