SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ ८२३ भासगाहा-५४९५-५५१३] चउत्थो उद्देसो ह्वा (चतुर्गुरु) । इमे दोसा भत्त-पाणोवही न लब्भंति । तहिं अलब्भमाणेहिं इमे दोसा एसणपेल्लण जोगाण व हाणी भिण्ण मासकप्पो वा। भत्तोवही अभावे, इइ दोसा तेण पढमम्मि ॥५५०८॥ एमेव सेसियास वि, तुमंतुमा कलह भेद मरणं वा । जं पावंति सुविहिया, गणाहिवो पाविहिति तं तु ॥५५०९॥ "एसण०" [“एमेव सेसियासु०"] गाहा । कण्ठ्या । अह पढमाए विज्जमाणीए अवराए पडिलेहंति तो उवगरणं न लब्भइ, दक्खिणपुव्वाए तुमंतुमं भवति, अवरुत्तराए कलहो, पुव्वाए गणभेदो, उत्तराए गेलन्नं, उत्तर-पुव्वाए मरणं । तम्हा पढमदिसाए पडिलेहेयव्वं, तीए असइ बीइयाए पडिलेहेयव्वं । तीए सो च्चेव गुणो जो पढमाए बीइयाए विज्जमाणीए । जइ ततियाए पडिलेहेइ सो चेव दोसो जो तइयाए । एवं चेव जाव चरिमाए पडिलेहेमाणस्स जाव चरिमाए दोसो सो भवइ । बिइयदिसाए अविज्जमाणीए तइयाए दिसाए पडिलेहेयव्वं, तीए सो चेव गुणो जो पढमाए । एवं सेसाओ वि दिसाओ णेयव्वाओ । दिस त्ति गयं । इदाणिं णंतए त्ति दारंवित्थाराऽऽयामेणं, जं वत्थं लब्भती समतिरेगं । चोक्ख सुतिगं च सेतं, उवक्कमट्ठा धरेतव्वं ॥५५१०॥ अत्थुरणट्ठा एगं, बिइयं छोडुमुवरि घणं बंधे। उक्कोसयरं उवरिं, बंधादीछादणट्ठाए ॥५५११॥ “वित्थाराऽऽयामेणं०" [“अत्थुरणट्ठा एगं०"] गाथाद्वयं कण्ठ्यम् । एएसिं अग्गहणे, चउगुरु दिवसम्मि वण्णिया दोसा । रत्तिं वा पडिच्छंते, गुरुगा उट्ठाणमादीया ॥५५१२॥ “एएसिं०" गाहा। एएसिं तिण्हवत्थाणं अग्गहणे :: । (चतुर्गुरु) । दिवसओ ‘वन्निया' इति तित्थगरेहिं दोसा, के ते? अत उच्यते उज्झाइए अवण्णो, दुविह णियत्ती य मइलवसणाणं । तम्हा तु अहत कसिणं, धरेंति पक्खस्स पडिलेहा ॥५५१३॥ "उज्झाइए०" गाहा । 'दुविह णियत्ति' त्ति कण्ठ्यम् । णिक्खमिउं कामाणं सम्मत्तं च
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy