SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ ८२४ विसेसचुण्णि [विसुंभणपगयं घेत्तुं कामाणं', सेसं कण्ठ्यम् । णंतए त्ति गतं । इदाणिं दिया वा राओ वत्ति । आसुक्कार गिलाणे, पच्चक्खाए व आणुपुव्वीए । दिवसस्स व रत्तीइ व, एगतरे होज्जऽवक्कमणं ॥५५१४॥ एव य कालगयम्मि, मुणिणा सुत्तऽत्थगहियसारेणं । न विसातो गंतव्वो, कातव्व विधीय वोसिरणं ॥५५१५॥ "आसुक्कार०" ["एव य०"] गाहाद्वयम् । अस्य व्याख्या आयरिओ गीतो वा, जो व कडाई तहिं भवे साह । कायव्वो अखिलविही, न तु सोग भया व सीतेज्जा ॥५५१६॥ सव्वे वि मरणधम्मा, संसारी तेण कासि मा सोगं । जं चऽप्पणो वि होहिति, किं तत्थ भयं परगयम्मि ॥५५१७॥ "आयरिओ०" ["सव्वे वि०"] गाहाद्वयम् । दिया वा रातो व त्ति गतं । इदाणिं "जग्गण बंधण०" (५५००) पच्छद्धं । जं वेलं कालगतो, निक्कारण कारणे भ निरोधो। जग्गण बंधण छेदण, एतं तु विहिं तहिं कुज्जा ॥५५१८॥ "जं वेलं काल०" गाहा । दिवसतो वा राओ वा जाए वेलाए कालगतो ताए चेव वेलाए णीणेयव्वो । निक्कारणे एवं कारणे अत्थ दिज्जइ ? इमेहिं पुण कारणेहिं तं वेलं न णीणिज्जा वि । हिमतेणसावयभया, पिहिता दारा महाणिणादो वा । ठवणा नियगा व तहिं, आयरिय महातवस्सी वा ॥५५१९॥ णंतक असती राया, वऽतीति संतेपुरो पुरवती तु । णीति व जणणिवहेणं, दारनिरुद्धाणि णिसि तेणं ॥५५२०॥ वातेण अणक्कंते, अभिणवमुक्कस्स हत्थपादे उ। कुव्वंतऽहापणिहिते, मुहणयणाणं च संपुडणं ॥५५२१॥ १. सम्मत्तं...कामाणं नास्ति अ । २. पडिच्छाविज्जइ इति भाव्यम् ?
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy