SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ चो उस ७८७ “नीयगाव’०” वृत्तम् । सो पुच्छेज्ज आयरियं थेरं वा — गेहामि एयं मि त्ति किं कारणं भासगाहा - ५३२६-५३३८ ] न वारिज्जइ । लोग सिणेहतो वा, अण्णह भावो व तस्स वा तेसिं । गिuse तुब्भे वि बहुं, पुरिमड्डी णिव्विगतिगा मो ॥५३३४॥ "लोलुग०" गाहा । कण्ठ्या । जइ ते भणेज्ज - तुब्भे वि गेण्हह बहुं अन्नपाणं । तत् भणियव्वं - वयं पुरिमड्ढियादी । अह ते नियल्लया भणेज्ज मंदक्खेण ण इच्छति, तुब्भे से देह बेह णं तुब्भे । किं वा वारेमु वयं, गिण्हतु छंदेण तो बिंति ॥५३३५॥ “मंदक्खेण०” गाहा । तुब्भे भण्णह - मंदक्खेणं घेत्तुं णेच्छति तो तुब्भे अन्नाओ ह गिति । तत्थ वत्तव्वं किं अम्हे वारेमो जइ रुच्चति तो गिण्हउ । वीसुं वोमे घेत्तुं दिंति व स संथरे व उज्झति । भावेंता विड्डिमतो, दलंति जा भावितोऽसिं ॥५३३६॥ तित्थविवड्डी य पभावणा य ओभावणा कुलिंगीणं । मादी तत्थ गुणा, अकुव्वतो भारिया चतुरो ॥५३३७॥ अद्धाणाऽसिव ओमे, रायद्दुट्टे असंथरेंता उ । सयमवि य भुंजमाणा, विसुद्धभावा अपच्छित्ता ॥५३३८॥ “वीसुं वोमे०” [“तित्थविवड्डी०” “अद्धाणाऽसिव० " ] गाहा | बितियपदं ओमोदरियाए जावंतियमादी गहियं वीसुं तं घेत्तुं सेहट्ठाए आणीयं तस्सेव दिज्जइ संथरमाणा वा दिज्जंति जो वा इड्डिमंतो निक्खंतो तस्स जणवएण वा अवयणिज्जं जइ होज्जा तो तस्स देंति । एमादि अकप्पिअं जाव भाविओ भवइ । जइ इड्डिमंतनिक्खंते एवमादिहिं णाणुगिण्हंती (चतुर्गुरु) किं कारणं ? तित्थविवड्डी भवइ - एतेसिं सगासे एरिसा वि निक्खमंति । :: | ॥ अणेसणिज्जपगयं समत्तं ॥ १. नीयाव मुच ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy