SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ ७८८ विसेसचुण्णि [कप्पट्ठियाकप्पट्ठियपगयं [कप्पट्ठियाकप्पट्ठियपगयं] [सुत्तं] जे कडे कप्पट्ठिताणं कप्पति से अकप्पट्ठिताणं, नो से कप्पति कप्पट्ठिताणं । जे कडे अकप्पट्ठिताणं णो से कप्पति कप्पट्टिताणं कप्पति से अकप्पट्ठिताणं । कप्पे ठिता कप्पट्ठिता, अकप्पे ठिता अकप्पट्ठिता ॥४-१९॥ "जे कडे कप्पट्ठियाणं०" सुत्तं उच्चारेयव्वं । सम्बन्धो गाहासिद्धो । सुत्तेणेव उ जोगो, मिस्सियभावस्स पन्नवणहेउं । अक्खेव णिण्णओ वा, जम्हा तु ठितो अकप्पम्मि ॥५३३९॥ कप्पठितिपरूवणता, पंचेव महव्वया चउज्जामा । कप्पट्टिताण पणगं, अकप्प चउजाम सेहे य ॥५३४०॥ [नि०] ["सुत्तेणेव०"] "कप्पठिति०" गाहा । कडं नाम आहाकम्मियं । कप्पट्ठिया नाम जेसिं पंचयामो धम्मो । अकप्पट्ठियाणं चाउज्जामो धम्मो । सेहो य अकप्पट्ठियो जेण सामाइयसंजओ । जया उवट्ठाविओ होहिति तया कप्पट्ठिओ । एस परूविया कप्पट्टिई । तस्स पुण इमा उप्पत्ती । आधाकम्मस्स सरए । साली घय गुल गोरस, णवेसु वल्लीफलेसु जातेसु । पुण्णट्ठ करण सड्ढा, आहाकम्मे णिमंतणता ॥५३४१॥ आहा अहे य कम्मे, आताहम्मे य अत्तकम्मे य । तं पुण आधाकम्म, णायव्वं कप्पते कस्स ॥५३४२॥ "साली०" ["आहा अहे य०"] गाहा । तं पुण आधाकम्मं कस्स कप्पइ न कप्पइ वा ? तत्थ इमाणि चत्तारि दाराणि - संघस्स पुरिमपच्छिममज्झिमसमणाण चेव समणीणं । चउण्हं उवस्सयाणं, कायव्वा मग्गणा होति ॥५३४३॥ संघं समुद्दिसित्ता, पढमो बितिओ य समणसमणीओ। ततिओ उवस्सए खलु, चउत्थओ एगपुरिसस्स ॥५३४४॥ "संघस्स पुरिम०" [“संघं समुद्दिसित्ता०"] गाहाद्वयम् । तत्थ संघ इति ओहेणं
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy