SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ चो उस मा सव्वमेयं मम देहमन्नं, उक्कोसएणं व अलाहि मज्झं । किं वा ममं दिज्जति सव्वमेयं, इच्चेव वुत्तो तु भणाति कोई ॥५३१८ ॥ “मा सव्वमेयं०” वृत्तम् । मा मम सव्वं एतं देह । ताहे सो भणेज्जा– भासगाहा - ५३१५-५३२५ ] एयं तुब्भं अम्हं, न कप्पति चउगुरुं च आणादी । संका व आभिओग्गे, एगेण व इच्छियं होज्जा ॥५३१९॥ "एयं तुब्भंo" गाहा । तव एतं कप्पइ, अम्हं न कप्पइ । एवं भणंतस्स :: । (चतुर्गुरु), आणादिणो दोसा इमे - "संका० " पच्छद्धं । अस्य व्याख्या कम्मोदय गेलन्ने, दट्ठूण गतो करेज्ज उड्डाहं । एगस्स वा विदिणे, गिलाण वमिऊण उड्डाहो ॥५३२०॥ “कम्मोदय०” गाहा । कम्मोदएणं दुक्खिणीभूओ, ताहे सो भणेज्ज - एए मा पडिभज्जिर्हिति काउं मम आभिओगं दिण्णं । एवं गाउं उड्डाहं करेज्जा, कम्मणं दिण्णं ति अण्णो वि सेहो तं अकल्लं दद्धुं विप्परिणमेज्जा । ७८५ मा पडिगच्छइ दिण्णं, से कम्मण तेण एस आगल्लो । जाव ण दिज्जति अह वि, ह णु दाणि पलामि ता तुरियं ॥५३२१॥ " मा पडिगच्छइ० " गाहा । अहवा इमं भणेज्ज भत्ते मे ण कज्जं, कल्लं भिक्खं गतो व भोक्खामि । अण्णं व देह मज्झं, इय अजते उज्झिणिगदोसा ॥५३२२ ॥ " भत्तेण० " गाहा । कण्ठ्या | अहवा बिओ वि चिंतेज्ज हणु ताव असंदेह, एस मओ हं तु ताव जीवामि । वग्घा हु चरंति इमे, मिगचम्मगसंवुता पावा ॥५३२३॥ "ह णु ताव०" गाहा । कण्ठ्या । इमं वा चिंतेज्ज अभिओगपरज्झस्स हु, को धम्मो किं व तेण णियमेणं । अहियक्करगाहीण व, अभिजोएंताण को धम्मो ॥५३२४ ॥ किच्छाहि जीवितो हं, जति मरिडं इच्छसी तहिं वच्च । एस तु भणामि भाग !, विसकुंभा ते महुपिहाणा ॥५३२५ ॥
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy