SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ ७८४ [अणेसणिज्जपगयं विसेसचुण्णि [अणेसणिज्जपगयं] [सुत्तं] निग्गंथेण य गाहावइकुलं पिंडवायपडियाए अणुप्पविटेणं अन्नतरे अचित्ते अणेसणिज्जे पाण भोयणे पडिग्गाहिए सिया, अत्थि या इत्थ केइ सेहतराए अणुवट्ठावियए कप्पति से तस्स दाउं अणुप्पदाउं वा, नत्थि या इत्थ केइ सेहतराए अणुवट्ठावियए तं नो अप्पणा भुंजेज्जा नो अन्नेसिं दावए, एगते बहुफासुए पएसे पडिलेहित्ता पमज्जित्ता परिट्ठवेयव्वे सिया ॥४-१८॥ “निग्गंथेण य जाव परिद्ववेयव्वे०" संबंध:आहार एव पगतो, तस्स उ गहणम्मि वणिया सोही । आहच्च पुण असुद्धे, अचित्त गहिए इमं सुत्तं ॥५३१५॥ अहवण सचित्तदव्वं, पडिसिद्धं दव्वमादिपडिसेहे । इह पुण अचित्तदव्वं, वारेति अणेसियं जोगो ॥५३१६॥ "आहार एव०" ["अहवण सचित्त०"] गाहाद्वयं कण्ठ्यम् । निग्गंथि णिग्गंथीओ पुव्ववन्नियाणि? "गाहा०' गिहे घरे एगट्ठा पिंडं पाडेउं पविट्ठो पिंडवायपडिया । अहवा ताए प्रतिज्ञाये पिंडो पाडेयव्वो । अण्णतरग्गहणेणं उग्गमेणं वा उप्पायणाए वा एसणाए वा अण्णतरेणं । तं च पुणो अणाभोएण गहियं तं च उक्कुसयं । सेहो य अणुविठ्ठवियओ । अत्थि कप्पइ से तस्स दाउं तं जइ परिट्ठविज्जंति तो बहुतरो असंजमो । अह ण होज्ज सेहो । सेसं कण्ठ्यम् । अण्णतरऽणेसणिज्जं, आउट्टिय गिण्हणे तु जं जत्थ । अणभोग गहित जतणा, अजतण दोसा इमे होंति ॥५३१७॥ [नि०] "अण्णतर०" गाहा । 'अण्णतर' त्ति उग्गमादिअसुद्धं । जइ आउट्टियाए गेण्हइअप्पणो भोक्खामि सेहस्स वा दाहामि जेण दोसेण असुद्धं तमावज्जइ । एयं जत्थ अणाभोगेण गहियं । तं जइ अजयणाए देइ तो इमे दोसा । तेण अणेसणिज्जंति काउं सेहस्स दिण्णं तओ सेहो भणेज्जा १. "निग्गंथेण" णिग्गंथाओ पुव्ववन्नियाओ इति भाव्यम् ?
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy