SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ भासगाहा - ५३००-५३१४] चो उस एत्थ होइ भत्तं, बितियम्मि पडिग्गहे दवं होति । गुरुमादीपागं, मत्तऍ बितिए य संसत्तं ॥ ५३०९॥ जड़ रिक्को तो दवमत्तगम्मि पढमालियाए गहणं तु । संसत्त गहण दवदुल्लभे य तत्थेव जं पंतं ॥ ५३१०॥ बिइयपदं तत्थेवा, सेसं अथवा वि होति सव्वं पि । तम्हा गंतव्वं आणणं व जति वि पुट्ठो तह वि सुद्धो ॥५३११ ॥ 44 अंतरपल्लीगहितं, पढमागहियं व भुंजए सव्वं । संखडि धुवलंभेवा, जं गहियं दोसिणं वा वि ॥५३१२॥ 77 66 77 44 दरहिंडिएव भाणं, भरियं भुंत्तुं पुणो वि हिंडिज्जा । कालो वाऽतिक्कमई, भुंजेज्जा अंतरा सव्वं ॥५३१३॥ "जइ ताव०" [ "चोदगवयणं०' 'एवं पि परिच्चत्ता ० 'जइ एवं संसο' 'एगत्थ होइ भत्तं ० " " जड़ रिक्को तो ० 'बिइयपदं ० अंतरपल्लीगहितं ० ‘“दरहिंडिएव०’” ] गाहा । जइ ताव लोइया वि गुरूणो जो कुडुंब भरेति, तम्मि अजिमिए ण जेमिंति, अतिसेसं च तस्स दिज्जेंति, किमंग पुण जस्स गुणेणं संसाराओ णित्थरणं होज्ज तस्स पायोग्गट्ठाए किहं ण गंतव्वं ? "" 77 64 11 ७८३ परमद्धजोयणातो, उज्जाण परेण जे भणिय दोसा । आहच्चुवातिणाविऍ, ते चेवुस्सग्गअववाता ॥५३१४॥ तहिं च समुद्दिसंताणं सागारियं होज्ज । जइ दीसति :: ४ (चतुर्लघु) आणादी । संका भोइयादीया । पाएसु भुंजंति त्ति, पुढविकाइयादिसु वा समुद्दिसेज्ज । तत्थ पुढविमादीणं विराहणा तं णिप्फण्णं । एए दोसा आणयणे परिहरिया भवंति । सेसं गाहासिद्धं । ओहनिज्जुत्तीए वक्खाणियं । "" " "परमद्ध० गाहा । ये तत्र दोषा उक्ता अस्मिन् सूत्रे उद्याने परतश्च ते । 'आहच्चुवातिणाविएँ' पूर्वं व्याख्यातं । जहा पढमपोरुसीसुत्ते उस्सग्गेण । अववादो पि स एव । ॥ कालक्खेत्ततिक्कंतपगयं समत्तं ॥
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy