SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ ७८२ विसेसचुण्णि [कालक्खेत्ततिकंतपगयं खीरदधीमादीण य, लंभो सिग्घतर पढम पइरिक्के । उग्गमदोसा विजढा, भवंति अणुकंपिया चितरे ॥५३००॥ ["गामऽब्भासे०" "सिग्यतरं ते." "खीर-दधीमादीण."] एत्थ गाहाओ कण्ठ्याओ । जाव विरियायारो य अणुचिन्नो। एवं उग्गमदोसा, विजढा पइरिक्किया अणोमाणं । मोहतिगिच्छा य कता, विरियायारो य अणुचिण्णो ॥५३०१॥ उज्जाणतो परेणं, उवातिणंतम्मि पुव्व जे भणिता । भारादीया दोसा, ते च्चेव इहं तु सविसेसा ॥५३०२॥ तम्हा तु ण गंतव्वं, तहिं भोत्तव्वं ण वा वि भोत्तव्वं । इहरा भे ते दोसा, इति उदिते चोदगं भणति ॥५३०३॥ " एवं उग्गमदोसा०" ["उज्जाणतो०" "तम्हा तु ण गंतव्वं०"] गाहा । चोयगो भणइ-तहिं चेव समुद्दिसिउं एंतु एवं भारादओ दोसा परिहरिया भवंति ? आयरियो भणइ-जइ तत्थ समुद्दिसंति मासलहुं, तुह वि एवं भणंतस्स मासलहुं । आयरियादी परिच्चत्ता । जइ एयविप्पहूणा, तवनियमगुणा भवे णिरवसेसा । आहारमाइयाणं, को नाम कहं पि कुव्वेज्जा ॥५३०४॥ "जइ एयविप्पहूणा०" गाहा । जइ आयरिएण विणा संसारातो णित्थरणं होज्जा । किञ्च, जइ ताव लोइय गुरुस्स लहुओं सागारिओ पुढविमादी । आणयणे परिहरिया, पढमा आपुच्छ जतणाए ॥५३०५॥ चोदगवयणं अप्पाऽणुकंपिओ ते य भे परिच्चत्ता । आयरिए अणुकंपा, परलोए इह पसंसणया ॥५३०६॥ एवं पि परिच्चत्ता, काले खमए य असहुपुरिसे य । कालो गिम्हो उ भवे, खमओ वा पढमबितिएहिं ॥५३०७॥ जइ एवं संसटुं, अप्पत्ते दोसियाइणं गहणं । लंबण भिक्खा दुविधा, जहण्णमुक्कोस तिय पणए ॥५३०८॥
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy