SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ ७८१ भासगाहा-५२८८-५२९९] चउत्थो उद्देसो परिमियभत्तपदाणे, णेहादवहरति थोवथोवं तु । पाहुण वियाल आगत, विसण्ण आसासणा दाणं ॥५२९३॥ "परिमित०" गाहा । एगो गिहत्थो महिलाए परिमितपरिच्छिन्नं भत्तं देइ । सा य ततो परिमितातो थेवथेवं अवणेइ । किं णिमित्तं ? जया एयस्स अवेलाए मित्तो वा सुही' वा एहिति तदा किं आवणाओ आणिज्जिहिति ? एवं सा सव्वं संगहं करेइ । ताहे तस्स अवेलाए पाहुणओ आगओ । सो भणइकिं कीरउ ? णिस्संचारा रत्थाओ । ताहे भण्णइ-निच्चितो होहि । तस्स ताए विरूवरूवभोयणं उवकप्पियं सो परितुट्ठो गुणसहस्सेहिं वट्टइ । एवं पीईवडी, विवरीयऽण्णेण होइ दिदंतो। लोगुत्तरे विसेसा, असंचया जेण समणा तु ॥५२९४॥ "एवं पीईवड्डी०" गाहा । कण्ठ्या । जणलावो परगामे, हिंडित्ताऽऽणेति वसहि इह गामे । देज्जह बालादीणं, कारणजाते य सुलभं तु ॥५२९५॥ "जणलावो०" गाहा । कण्ठ्या । पाहणविसेसदाणे, निज्जर कित्ती य इहर विवरीयं । पुट्विं चमढणसिग्गा, न देंति संतं पि कज्जेसु ॥५२९६॥ "पाहुण०" गाहा । कण्ठ्या । बोरीड़ य दिद्वंतो, गच्छे वायामों तहिं च पतिरिक्कं । केइ पुण तत्थ भुंजण, आणेमाणे भणिय दोसा ॥५२९७॥ "बोरीइ य०" गाहा । कण्ठ्या । गामऽब्भासे बदरी, नीसंदकडुप्फला य खुज्जा य। पक्काऽऽमाऽलस चेडा, खायंतियरे गता दूरं ॥५२९८॥ सिग्यतरं ते आता, तेसिऽण्णेसिं च दिति सयमेव । खायंति एव इहइं, आयपरसुहावहा तरुणा ॥५२९९॥ १. मित्तो वा अन्नो वा मलवृ ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy