SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ ७८० विसेसचुण्णि [ कालक्खेत्ततिकंतपगयं भारेण वेदणाए, ण पेहती खाणुमादि अभिघातो। इरिया पगलिय तेणग, भायण भेदो य छक्काया ॥५२८८॥ "भारेण वेदणाए०" गाहा । कण्ठ्या । उज्जाण आरएणं, तहियं किं ते ण जायते दोसा । परिहरिया ते होज्जा, जति वि तहिं खेत्तमावज्जे ॥५२८९॥ "उज्जाण०" गाहा । चोयगो भणइ उज्जाणस्स आरतो किं ते ण भवंति दोसा ? आयरियो भणइ-जइ वि भवंति तह वि परिहरिता भवंति । तित्थगरवयणाणुण्णाए सुद्धो त्ति भणियं होइ । चोयगो भणइ एवं सुत्तं अफलं, सुत्तनिवातो इमो तु जिणकप्पे । गच्छम्मि अद्धजोयण, केसिंची कारणे तं पि ॥५२९०॥ "एवं सुत्तं अफलं०" गाहा । कहं अफलं ? सुत्तेणं अद्धजोयणपरेणं दोसा भणिया। तुमे भणिय-उज्जाणपरेण चेव दोसा । आयरियो भणति-एयं जिणकप्पियाणं उज्जाणपरेण भणियं, सुत्तादेसो गच्छवासीणं अद्धजोयणाओ परेणं वारेइ । 'केसिं चि कारणे' तं पि ति आयरिय-बाल-वुड्ड-पाहुणयट्ठाओ अद्धजोयणं गम्मइ । इहरहा चमढिए खेत्तेण लब्भिहिति आयरिय-गिलाणादीणं पायोग्गं ।। सक्खेत्तें जदा ण लभति, तत्तो दूरे वि कारणे जतति । गिहिणो वि चिंतणमणागतम्मि गच्छे किमंग पुण ॥५२९१॥ "सक्खेत्ते०" गाहा । सक्षेत्रे यदा आयरियादीण पाओग्गस्स अलंभो होज्ज तया एएण कारणेणं अद्धजोयणं गम्मइ गिहत्था वि अणागयपाहुणयट्ठाए वि चिंतेति किमंग पुण गच्छे सबालवुड्ढे पाहुणगागमे य अणागयं न चितेयव्वं ? । संघाडेगो ठवणाकुलेसु सेसेसु बालवुड्डादी। तरुणा बाहिरगामे, पुच्छा दिटुंतऽगारीए ॥५२९२॥ "संघाडगो०" गाहा । सग्गामे संघाडगो दाणअभिगमसड्डादिसु आयरियादीणं पाउग्गस्स पविस्सइ अवसेसेसु कुलेसु बाल-वुड्डाओ हिंडंति । तरुणा जे समत्था ते उब्भामिय भिक्खायरियाए वच्चंति । 'पुच्छ' त्ति । सीसो भणइ-जुत्तं दाणसड्ढादओ परिहरिउं अवसेसा कुला किं निमित्तं परिहारिज्जति ? आयरिया आगारीए दिलृतं करेंति ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy