SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ चो उस पडिलाभणा बहुविहा, पढमाऍ कदाचि णासिमविणासी । तत्थ विणासिं भुंजे जिणें परिण्णे य इतरं पि ॥५२७१ ॥ भासगाहा - ५२५९-५२७५ ] " पडिलाभणा० " गाहा । अस्य व्याख्या जइ पोरिसित्तया तं, गर्मेति तो सेसगाण ण विसज्जे । अगमेंताऽजिणे वा, धरंति तं मत्तगादीसु ॥ ५२७२॥ “जइ पोरिसि०” गाहा । बहुविहासु संखडीसु पढमपोरुसीए निमंतिया । विरूवरूवेणं पडिलाभिता । तं पुण विणासिं अविणासिं वा । विणासिं खीरादि । अविणासिं उसिणपोग्गलियदहि-ओगाहिमगादि । तत्थ जं तं विनासिं अविनासिं वा, तं जइ नमुक्कारपोरिसीइत्ता सक्कंति सव्वं समुद्दिसिउं तो दिज्जइ । अह न सक्केंति तो जं विणासिं तं समुद्दिसाविज्जति । ण पुरिमड्ढियाणं विसज्जिज्जइ । अह तं न तरंति सव्वं भोत्तुं ताहे पुरिमड्ढियाणं अणुण्णवइ । अह पुरिमड्डियाणं अजिण्णं ताहे मत्तगादीसु धरेंति । अहवा इमेण कारणेण धरेज्ज । तं काउ कोइ न तरति, गिलाणमादीण दाउमच्चुहे । नाउं व बहुं वियरति, जहासमाहिं चरिमवज्जं ॥५२७३॥ ७७७ "तं काउ कोइ० " गाहापुव्वद्धं । तं भुक्खा न सक्केइ कोइ गिलाणट्ठा तप्पायोग्गस्स भिक्खाए गंतुं, एतेण वि कारणेणं धरेज्जेज्जा । " णाउं० " पच्छद्धं । बहुं समुदाणं लद्धं, ताहे तइयं पि पोरिंसिं वितरंति धरणाए जहा समाही नाम पढमपोरुसीए लद्धं, ताए वा अणुण्णवेज्जा, सावलेवे बिइयाए वा परिणते भुंजेज्जा । जहा जहा समाही भवति ताए ताए वेलाए भुंजेज्जा, न पुण चरिमपोरिसिं उवाइणाविज्ज । एवं धरिज्जंते इमा जयणा संसज्जिमेसु छुब्भति, गुलाइ लेवाडें इयरे लोणाई । जं च गमिस्संति पुणो, एसेव य भुत्तसेसे वि ॥५२७४॥ “संसज्जिमेसु०” गाहा । संसज्जिमो गोरसो तम्मि गुलो छुब्भइ आदिगहणेणं लोणं जं अलेवाडं संसज्जिमं तत्थ गुलो न छुब्भति । लोणं छुब्भइ । 'जं च गमिस्संति पुणो' त्ति भोत्तुं पढमपोरुसीए बितियाए वा भोत्तुं जं पुणो वेलं क्खेउकामो । तं पि मत्तगादीसु धरेंति । 'एसेव य' त्ति तत्थ वि संसज्जिमे गुलादि छुब्भति । चोएइ धरिज्जंते, जति दोसा गिण्हमाणि किन्न भवे । उस्सग्ग वीसमंते, उब्भामादी उदिक्खते ॥५२७५॥
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy