SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ ७७६ विसेसचुण्णि [ कालक्खेत्ततिकंतपगयं एमेव सेसएसु वि, एगतर विराहणा उभयतो वि । असमाधि विणयहाणी, तप्पच्चय निज्जराए य ॥५२६७॥ "एमेव०" गाहा । 'एमेव' त्ति दीग्घजाति य साण-गोणादीणं दाराणं विभासा वत्तव्वा । 'एगतर' त्ति धरेमाणस्स समुदाणं दीहजाइओ साणो गोणो वा आगता, तस्स भएणं विहडप्फडो भाणेहिं सद्दवेहिं गहितेहिं खज्जेज्ज, ते वा हणिज्ज, भाणं वा भिंदेज्ज । 'असमाहि' त्ति अगणिणा उट्ठिएणं विहडप्फडो डझेज्जा असमाहिमरणं । अहवा 'असमाहि' त्ति धरतो दुक्खं अच्छति परिताविज्जति । 'विणए' त्ति पाहुणगो एज्ज, तस्स विहडप्फडत्तणेणं अणुट्ठिहंतस्स विणयभंगो, गहिएहिं य तेहिं गिलाणस्स उव्वत्तणादीणि न सक्केइ काउं, तत्थ परितावणा गिलाणस्स, सज्झायं न सक्केइ पट्ठवेडं, सज्झायहाणी, पयलायमाणस्स पलोट्टेज्जा, तत्थ उप्पिलावणपाण-जाइयाणं । पच्छित्तपरूवणया, एतेसिं ठवेंतए य जे दोसा । गहितकरणे य दोसा, दोसा य परिढवेंतस्स ॥५२६८॥ "पच्छित्तपरूवणया०" गाहा । दीग्घजाइयादीहिं खइयस्स :: ४ (चतुर्गुरु) । परितावणा अणगाढादि । एवं गिलाणस्स वि परितावणादी उवकरणदाहे उवहिनिप्फण्णं, पाहुणए अनुट्ठियंतस्स :: ४ (चतुर्लघु), सज्झाय अपट्ठवणे ०। (मासगुरु), भाणभेदे एक ४ (चतुर्लघु) । निक्खिवमाणे भाणाण मासलहुं, णिक्खित्तंति काउं परिट्ठवेज्ज तत्थ पारिट्ठावणिया दोसा । तम्हा उ जहिं गहितं, तहि भुंजणे वज्जिया भवे दोसा। एवं सोधि ण विज्जति, गहणे वि य पावती बितियं ॥५२६९॥ "तम्हा उ०" गाहा । जाए पोरुसीए गहितं ताए च्चेव भोत्तव्वं । चोयगो भणइ-एवं सोही नत्थि, कहं ? जाव भिक्खं हिंडति ताव बितियाओ गाहति ।। एवं ता जिणकप्पे, गच्छम्मि चउत्थियाएँ जे दोसा । इतरासि किण्ण होती, दव्वे सेसम्मि जतणाए ॥५२७०॥ "एवं ता०" गाहा । आयरिओ भणति-जं एयं मए भणितं एयं पि जिणकप्पियाणं । गच्छवासीण पुण पढमए गहितं जइ चउत्थि उवाहणावेति तो एते दोसा भवंति । चोयगो भणइमज्झिमियाहिं पोरुसीहिं धरेतस्स किं एए दोसा ण होंति ? आयरियो भणइ-होंति दोसा । तं पुण कारणे पुत्ते जयणाए कीरइ । तए ण होंति दोसा । तं पुण होज्जा ? - १. मासलघु अ । २. पत्ते ड । भुत्ते इति भाव्यम् ? मलवृ ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy