________________
[ कालक्खेत्ततिकंतपगयं ]
[सुत्तं] नो कप्पइ निग्गंथाण वा निग्गंथीण वा असणं वा पाणं वा खाइमं वा साइमं वा पढमाए पोरिसीए पडिगाहित्ता पच्छिमं पोरिसिं उवाइणावित्तए । से य आहच्च उवाइणाविए सिया तं नो अप्पणा भुंजिज्जा, नो अन्नेसिं अणुप्पएज्जा, एगंते बहुफासुए थंडिले पडिलेहित्ता पमज्जित्ता परिट्ठवेयव्वे सिया । तं अप्पणा भुंजमाणे अन्नेसिं वा दलमाणे आवज्जति चाउम्मासियं परिहारट्ठाणं उग्घाइयं ॥४-१६॥
I
सुत्तं - "नो कप्पइ उभयस्स वि असणं वा जाव पढमाए पोरुसीए० " उच्चारणा ।
सम्बन्धः
भावस्स तु अतिचारो, मा होज्ज इती तु पत्थुते सुत्ते ।
कालस्स य खेत्तस्स य, दुवे उ सुत्ता अणतियारे ॥५२६३॥
"भावस्स तु० " गाहा ।
बिइयाउ पढम पुव्विं, उवातिणे चउगुरुं च आणादी ।
दोसा संचय संसत्त दीह साणे य गोणे य ॥५२६४॥ [ नि० ]
“बिइयाउ०” गाहा । पच्छिल्ला नाम चउत्थी इत्यर्थः । बिइयातो पढमा पुव्वं भवति । पढमाओ बितिया पच्छिल्ला भवति । तइयाओ बीया पुव्वं, बिइयातो तइया पच्छिल्ला, चउत्थीओ तइया पुव्वं, तइयातो चउत्थी पच्छिल्ला, पढमाओ बितियं उवातिणावेति :: । (चतुर्गुरु), इमे [दोसा-] ‘“दोसा संचय० " पच्छद्धं । दाराणि एयाणि ।
अगणि गिलाणुच्चारे, अब्भुट्ठाणे य पाहुण णिरोधे ।
सज्झाय विणय काइय, पयलंत पलोट्टणे पाणा ॥ ५२६५ ॥ [ नि० ] "अगणि०" । संचयदारस्स इमा वक्खाण गाहा—
निस्संचया उ समणा, संचयि तु गिहीव होंति धारेंता । संसत्तें अणुवभोगो, दुक्खं च विगिंचिउं होति ॥५२६६॥
"निस्संचया उ० " गाहा । गृहीत इव संचइया जाया । संसत्तदारस्स पच्छद्धेण विभासा ।