SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ ७७४ विसेसचुण्णि [गिलाणपगयं वणवासीए जरकुमारस्स पउप्पए जितसत्तू नरिंदस्स अंगया ससओ भिसओ य भाउगा पव्वइया । तेसि भइणी सुगुमालिया णाम रूपवई । सा तेहिं पव्वाविया महत्तरियाए दिन्ना । तीसे रूवुम्मत्ता बहवे तरुणा एंति संजईय पडिस्सयं तच्चित्ता अच्छंति । संजईओ ण तरंति पडिलेहणादी काउं । ताहे ता महत्तरियाए सस-भिसया भण्णंति-सुकुमालियाए तणएणं मम अण्णाओ वि विणस्सहिंति तो फेडेत्ता तुब्भे अण्णत्थ सारवेह । ते वीसुं उवस्सयं गहाय बीसुंठविया एगो हिंडइ । एगो रक्खइ । दो वि भायारो साहस्सिमल्ला । जे एंति ते हतविहतलुत्ते करेंति । एगो हिडंतो तिण्ह पज्जत्तं ण रोएति', बितिओ वि पच्छा हिंडंतो सण्णियढेसु दिण्णभिक्खेण रोएइ२ । सो भणतितुब्भे मा दुक्खिया होह । अहं भत्तं पच्चक्खामि । पच्चक्खाए मारणंतियसमुग्घाएणं समोहया । तेहिं णायं कालगय त्ति । एगेणं उवगरणं, एगेणं सा गहिया गच्छंताणं ताए ईसि त्ति भाउफासो वेदितो । साइज्जंतं च । परिठवित्ता गता । इयरी रत्ती वाएणं समासत्था गोसे एगेणं सत्थवाहपुत्तेणं दिट्ठा । ताए सो भणिओ-जइ ते मए कज्जं तो सारवेहिं । सा तेण सारविया । महिला से जाता । ते भायारो अण्णया हिंडंता दटुं पाएसु पडिया परुण्णा जाणिता य पुणो निक्खामिया । एवं जइ ताव तए समुग्घायगयाए साइज्जियं किमंग पुण इयरीए गिलाणीए ? [सुत्तं] निग्गंथं च णं गिलायमाणं माता वा भगिणी वा धूता वा पलिस्सएज्जा, तं च निग्गंथे सातिज्जेज्जा, मेहुणपडिसेवणपत्ते आवज्जति चाउम्मासियं परिहारट्ठाणं अणुग्घातियं ॥४-१५॥ "निग्गंथं च णं०" सुत्तं उच्चारेयव्वं । एसेव गमो नियमा, निग्गंथीणं पि होति नातव्यो । तासिं कुल पव्वज्जा, भत्तपरिण्णा य भातुम्मि ॥५२६०॥ विउलकुले पव्वइते, कप्पट्टग किढियकालकरणं च । जोव्वण तरुणी पेल्लण, भगिणी सारक्खणा वीसुं ॥५२६१॥ सो चेव य पडियरणे, गमतो जुवतिजण वारण परिण्णा । कालगतो त्ति समोहतो, उज्झण गणिया पुरिसवेसी ॥५२६२॥ "एसेव गमो०" ["विउलकुले०" "सो चेव य०"] गाहा । निग्गंथसुत्तं पि एमेव विभासियव्वं, जहा निग्गंथीसुत्तं । नवरं दोण्हं संजइणं भाउओ पव्वइओ३, सुरूवो, आयरियाणं दिन्नो । सो तरुणीहिं अभिभूयति तेण वि भत्तं पच्चक्खायं । इत्थीफासो भगिणीए परिझुविओ। पुरिसपेसणीए गणियाए दिट्ठो, गहिओ य, पती से जाओ । तहेव दिट्ठो, पुणो पव्वइओ । ॥गिलाणपगयं समत्तं ॥ १. न लहइ इति भाव्यम् मलवृ । २. न लहइ इति भाव्यम् मलवृ? ३. पव्वाविओ अ ड।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy