SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ भासगाहा - ५२३६-५२४४] वि लहुगा । आणा भगवतो कोविता । चो उस मिच्छत्ते उड्डाहो, विराहणा फास भावसंबंधो । आतंको दोह भवे, गिहिकरणे पच्छकम्मं च ॥५२४१॥ “मिच्छत्ते०” गाहा । मिच्छत्तं, जहा वादी तहा कारी ण भवंति । अह दिट्ठो परिस्सयतो उड्डाहो । भण्णइ–एए संजइहि वि समं अबंभचारी संकाओ :: । (चतुर्गुरु), निस्संकिए मूलं । उड्डाहो पवयणविराधणा फासभावसम्बन्धो । तेण फासेण इयरीए वि मोहोदओ भवति, इयरस्स वि । एवं पडिगमणादओ दोसा भवंति । भुत्तमभुत्ताणं पडिगमणं अगारि पलियस्सति । तहिं पि एए चेव दोसा “आतंको" पच्छद्धं । अस्य व्याख्या कोढ खए कच्छु जरे, अवरोप्पर संकमते चउभंगो । इत्थीणाति सुहीण य, अचियत्तं गिण्हणादीया ॥५२४२ ॥ "कोढ० " गाहा । कोढादी एगस्स वा संकमेज्ज, दोण्हं वा संकमेज्ज, दोण्हं वा असंकमेज्ज, एस चउभंगो । " इत्थिणाइ० " पच्छद्धं कण्ठ्यम् । गिहिएसु पच्छकम्मं, भंगो ते चेव रोगमादीया । संजय असंखडादी, भुत्ता भुत्ते य गमणादी ॥५२४३॥ ७७१ - “गिहिएसु०” गाहा । गिहत्थं अवभासेइ सो गिहत्थो दुगुंछेज्ज भणेज्ज वा एएण मे रोगो संकामिओ पच्छाकम्मं ण्हाएज्जा | संजओ संजयं परिस्सयति रोगसंकंती होज्ज, असंखडादओ वा दोसा । एमेव गिलाणा, सुत्त फलं कारणे तु जयणाए । कारण एग गिलाणा, गिहिकुल पंथे व पत्ता वा ॥ ५२४४ ॥ १. निजका इत्यर्थः मलवृ । "एमेव गिलाणाए० " गाहा । एवं निक्कारणे अगिलाणं, एमेव गिलाणीए वि कीरमाणे जयणाए साइज्जइ :: । (चतुर्गुरु) दोहिं वि गुरुगा । आह चोयकः- यद्येवं तो सुत्तं अफलं, कहं? सुत्ते परिस्सयणा अनुन्नाया साइज्जणा पडिसुद्धा । आयरिया आह—कारणियं सुत्तं, कारणे जयणाए सुत्तादेसो, संजइए कारणियाए कारणेणं असिवादीहिं एगागी, साय गिलाणी । ‘गिहिकुल' त्ति सा गिहत्थकुलं निस्साए ठिया । अहवा 'गिहिकुलं 'ति सा तस्स णियल्लिया गिहत्थी सेही णिक्खामिता आणिज्जंती य गिलाणी जाता । तत्थ इमा जयणा
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy