SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ ७७० [गिलाणपगयं विसेसचुण्णि [गिलाणपगयं] [सुत्तं] निग्गंथिं च णं गिलायमाणिं पिता वा भाता वा पुत्तो वा पलिस्सएज्जा, तं च निग्गंथी सातिज्जेज्जा, मेहुणपडिसेवणपत्ता आवज्जइ चाउम्मासियं परिहारट्ठाणं अणुग्घातियं ॥४-१४॥ "निग्गंथिं च णं गिलायमाणिं जाव अणुग्घातियं०" सम्बन्धः उवहतभावं दव्वं, सच्चित्तं इति णिवारितं सुत्ते । भावाऽसुभसंवरणं, गिलाणसुत्ते वि जोगोऽयं ॥५२३६॥ "उवहत०" गाहा । कण्ठ्या । ग्लै हर्षक्षये। सरीरं खीणं तेण य सरीरेण खीणेण हरिसक्खओ भवति । परिष्वजनं नाम पवडंति धरिति (तो) निवज्जावेंतो वा उट्ठावेंतो वा । जइ सा तं पुरिसाफासं साइज्जति :: । (चतुर्गुरु) । एस सुत्तत्थो, निज्जुत्तीए वित्थारो । कामं पुरिसादीया, धम्मा सुत्ते विवज्जतो तह वि। दुब्बलचलस्सभावा, जेणित्थी तो कता पढमं ॥५२३७॥ [ नि०] वइणि त्ति णवरि णेम्मं, अण्णा वि ण कप्पती सुविहियाणं । अवि पसुजाती आलिंगिउं पि किमु ता पलिस्सइउं ॥५२३८॥ "कामं पुरिसादीया०" ["वइणि त्ति०"] गाहाद्वयं कण्ठ्यम् । इदाणिं कारणिमेयं सूत्रम् । निक्कारणे पुण जइ परिस्सयइ इमं पच्छित्तं । निग्गंथो निग्गंथिं, इत्थि गिहत्थं च संजयं चेव । पलिसयमाणे गुरुगा, दो लहुगा आणमादीणि ॥५२३९॥ "निग्गंथो०" गाहा । अस्य व्याख्यानिग्गंथी थी गुरुगा, गिहि पासंडि-समणे य चउलहुगा । दोहि गुरू तवगुरुगा, कालगुरू दोहि वी लहुगा ॥५२४०॥ "निग्गंथी थी गुरुगा०" गाहा । निग्गंथो निग्गंथिं परिस्सयति :: । ४ (चतुर्गुरु) दोहि वि गुरुगा। निग्गंथो अगारिं परिस्सयइ :: (चतुर्लघु) तवगुरू । निग्गंथो अगारं परिस्सयइ :: ४ (चतुर्लघु) कालगुरू । निग्गंथो निग्गंथ-पासंडपुरिसं वा परिस्सयति :: ४ (चतुर्लघु) दोहि
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy