________________
चो उस
मोत्तूण वेदमूढं, अपडिसिद्धा उ सेसका मूढा । वुग्गाहिता यदुट्ठा, पडिसिद्धा कारणं मोत्तुं ॥५२३०॥ जं तेहिँ अभिग्गहियं, आमरणंताए तं न मुंचंति । सम्मत्तं पिण लग्गति, तेसिं कत्तो चरित्तगुणा ॥५२३१॥ सोयसुयघोररणमुहदारभरणपेयकिच्चमइएसु । सग्गेसु देवपूयणचिरजीवणदाणदिट्ठेसु ॥५२३२॥ इच्चेवमाइ लोइयकुस्सइवुग्गाहणाकुहियकन्ना । फुडमवि दाइज्जंतं, गिण्हंति न कारणं केई ॥५२३३॥
भासगाहा - ५२२६-५२३५ ]
“मोत्तूण०” [‘“जं तेहिँ० ""सोयसुय०' 'इच्चेवमाइलोइय०'' ] गाहा । वेदमूढो ण वट्टइ पव्वावेउं । पडिकुट्ठे चउगुरुगा ।
[सुत्तं] ततो सुसण्णप्पा पन्नत्ता, तं जहा - अदुट्ठे अमूढे अवुग्गाहिए
॥४-१३॥
77 44
आह—नन्वर्थापत्त्या विपक्षसिद्धिर्भवति । उच्यते—
कामं विपक्खसिद्धी, अत्थावत्ती होतऽवुत्ता वि ।
तह वि विवक्खो वुच्चति, कालियसुयधम्मता एसा ॥५२३४॥
ववहार णऽत्थवत्ती, अणप्पिएण य चउत्थ भासाए । मूढणय अगमितेण य, कालेण य कालियं नेयं ॥५२३५॥
"कामं विपक्खसिद्धी ० " [ "ववहार णत्थवत्ती ० " ] गाहाद्वयं कण्ठ्यम् ।
॥ सण्णप्पपगयं समत्तं ॥
१. आह... उच्यते नास्ति अ ।
७६९