SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ ७६६ विसेसचुण्णि [सण्णप्पपगयं भज्जाणुरागेणं ताणि अट्ठियाणि गहियाणि गंगं नेमि त्ति आगओ । गंगाए छूढेहिं सुगइं जाहिति। एवं पि ता से पियं करेमि । तीसे अणुकंपा जाया, तीए भणियं-अहं सा तव भज्जा । न पत्तियइ । एयाणि अट्ठियाणि किं अलिक्कयाणि ? बहुविधं भन्नमाणो जाहे न पत्तियाति ताहे पुव्वरए जं उल्लावियं तं भणियं ताहे पत्तिज्जिओ । एस दव्वमूढो । दिसि-खेत्त-काल एगगाहाए भण्णइ दिसिमूढो पुव्वाऽवर, मण्णति खेत्ते तु खेत्तवच्चासं । दिवरातिविवच्चासो, काले पिंडारदिटुंतो ॥५२१६॥ "दिसिमूढो०" गाहा । काले णातं पिंडारो दिवसओ खीरं णीसटुं पाउं सुत्तो । अब्भसंघडं वट्टति । उट्ठिओ चिंतेति-रत्ति त्ति, महिसीओ गामं अतिणेइ । णिरायं च अब्भसंत्थडं, भावेण जाणइ-कालमूढो हं । गणणामूढदारं सारिक्खमूढदारं च दो वि एगगाहाए भण्णइ ऊणाहिय मन्नंतो, उट्टारूढो व गणणतो मूढो । सारिक्ख थाणु पुरिसो, कुडुंबिसंगामदिटुंतो ॥५२१७॥ "ऊणाहिय०" गाहा। एगो उट्टवग्गं रक्खइ । सो उट्टीए आरूढो उट्टीओ संभालेइ, सो गणेइ । जत्थ आरूढो तं न गणेइ । ताहे ऊणियाओ त्ति काउं हड त्ति मन्नइ । अहियं-जत्थ आरूढो, ताए विणा गणेल्लियातो काउं ताहे पुणो वि तं गणंतो अहियाओ मन्नइ । महत्तरसंगामदिटुंतो इमो-चोरसेणावइणा चोरेहिं समं गामो घाइओ रत्तिं । तत्थ गामे जो महतरो सो तस्स चोरसेनावइस्स सरिसो । चोरसेणावइ मारितो । चोरेहिं य गाममहत्तरो णीतो। गामेल्लएहिं महत्तरो त्ति मण्णमाणेहिं चोरसेणावई दड्डो । गाममहत्तरो य नासित्ता आगओ । दड्डोसि किं देवेहिं उज्जियाविओ? तेण भणियं-चोरेहिं नीओमि त्ति । न पत्तियंति । अम्हेहिं पच्चक्ख दड्डोसि, किह वि पत्तिज्जिया। इयाणिं अभिभूयमूढो अभिभूओ सम्मुज्झति, सत्थऽग्गीवादिसावयादीहिं । अब्भुदय अणंगरती, वेदम्मि तु रायदितो ॥५२१८॥ "अभिभूओ०" गाहापुव्वद्धं कण्ठ्यम् । पच्छद्धं वेदमूढस्स-रायपुत्तो, तस्स अच्छीणि १. द्रष्टव्या नि० चू० गा० ३६९८ ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy