SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ [सण्णप्पपगयं] [सुत्तं] ततो दुस्सन्नप्पा पन्नत्ता, तं जहा-दुढे मूढे वुग्गाहिए ॥४-१२॥ सम्बन्धःसम्मत्ते वि अजोग्गा, किमु दिक्खणवायणासु दुट्ठादी। दुस्सन्नप्पारंभो, मा मोह परिस्समो होज्जा ॥५२११॥ "समत्ते०" गाहा । कण्ठ्या । दुस्सन्नप्पो तिविधो, दुट्ठाती दुट्ठों वण्णितो पुट्वि । मूढस्स य निक्खेवो, अट्ठविहो होइ कायव्वो ॥५२१२॥ दुढे मूढे वुग्गाहिए य भयणा उ अट्ठिया होइ । पढमगभंगे सुत्तं, पढमं बिइयं तु चरिमम्मि ॥५२१३॥ "दुस्सन्नप्पो०" ["दुढे मूढे०"] गाहा । दुट्ठो पुव्ववक्खाणितो पारंचियसुत्ते । मूढस्स इमो अट्ठविधो निक्खेवो । दव्वदिसि खेत्त काले, गणणा सारिक्ख अभिभवे वेदे । वुग्गाहणमन्नाणे, कसाय मत्ते य मूढपदा ॥५२१४॥ धूमादि बाहिरतो, अंतो धत्तूरगादिणा दव्वे । जो दव्वं व ण जाणति, घडिगावोद्दो व्व दिलृ पि ॥५२१५॥ “दव्वदिसि०" ["धूमादि बाहिरतो०"] गाहासिद्धं । इमो घडियादिटुंतो- [एगस्स] वणियस्स पवसियस्स भज्जा पंडरंगेण समं संपलग्गा । पंडरंगेण' भण्णइअणिव्वुयए हितए केरिसी रती ? कामः, तो नस्सामो । मा य अयसो होहिति त्ति अनाहमडयं घरे छोढुं घरं पलीवित्ता नट्ठाणि । गंगातडं गयाइं । सो वणिओ अन्नया आगओ घरं दटुं पासित्ता [ताणि] य अट्ठिताणि रोविउमाढत्तो भज्जासिणेहाणुरागेणं [एताणि] अट्ठीयाइं से गंगं नेमि त्ति । ताणि अणाहमडयअट्ठियाणि घडियाए छोढुं गंगं गओ। तीए भज्जाए य दिट्ठो, न य संजाणति । ताए पुच्छिओ-को तुमं? तेण अक्खातं-पविसितस्स घरं दड़े, भज्जा य मे तत्थ दड्ढा, तो मए १. पंडगेण अ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy