SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ ७६४ विसेसचुण्णि [वायणापगयं "दुविधो उ०"["वाइज्जंति०"] गाहा । इहलोगे परलोगे परित्यागः । चोदितो कलहं देति, पमत्तं देवया छलेज्जा । परलोए अफलं' भवति । सो य इयरे य चत्ता । सो ताव परिचत्तो। जम्हा नाणे नाणायारं विराधित्ता संसारं भमिहिति । कहं णाणायारो ? काले विणए बहुमाणे इयरे णाम साहुणो । ते तं अविणीयं पासेत्ता अविणयं करेंति । ते वि णेण परिचत्ता। बिइयं अद्धाणमादीसु त्ति । अद्धाण ओमादि उवग्गहम्मि, वाए अपत्तं पि तु वट्टमाणं । वुच्छिज्जमाणम्मि व संथरे वी, अण्णासतीए वि तु तं पि वाए ॥५२१०॥ "अद्धाणओमादि०" वृत्तम् । अद्धाणं गंतव्वं ते य समत्था आउलेहि य अद्धाणं णित्थरिज्जइ असिवोमोदरियासु ते लद्धिसंपण्णा भत्त-पाणं उप्पाएंति, अहवा आयरिओ एक्काणिओ । सुत्तं वा पम्हुसेज्ज । ॥ वायणापगयं समत्तं ॥ १. अपरं अ । २. काले विणए बहुमाणे उवहाणे तह अनिन्हवणे । वंजण अत्थ तदुभए अट्ठविहो नाणमायारो ॥ आ० सू० ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy