SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ ७६३ भासगाहा-५१९७-५२०९] चउत्थो उद्देसो उस्सग्गं एगस्स वि, ओगाहिमगस्स कारणा कुणति । गिण्हति व पडिग्गहए, विगतिं वर मे विसज्जिता ॥५२०५॥ अतवो न होति जोगो, ण य फलए इच्छियं फलं विज्जा। अवि फलति विउलमगुणं, साहणहीणा जहा विज्जा ॥५२०६॥ “विगइ अविणीऍ०"["अविणीयमादियाणं०" "इहरा वि ताव०" "गोजूहस्स पडागा०" "विणयाधीता०" "रसलोलुताइ०" "उस्सग्गं एगस्स०" "अतवो न होति०"] गाहा । विगइपडिबद्ध अविणीए य :: (चतुर्लघु), अविओसवियपाहुडे :: । (चतुर्गुरु), सेसं गाहासिद्धं । नवरं अट्ठिया भयण' त्ति, अविणीए विगइपडिबद्ध अविओसवियपाहुडे । एत्थ अट्ठभंगा कायव्वारे । एत्थ पढमभंगे एयं पढमसुत्तं चरमभंगे बितीयं सुत्तं तं जहा–तओ कप्पंति पव्वावेत्तए । _ 'दोसोदए' त्ति दोसाणं उदए, उसहं न दिज्जइ । जओ य निदाणाओ उक्खित्तो वाही तं च न दिज्जइ । अवि फलति विउलमगुणं ति, महाननर्थं फलति । दिटुंतो-जहा साहनहीणा विज्जा बितीय-पडिबंधो भणिओ । इदाणि परिओसवित पाहुडो अप्पे वि पारमाणिं, अवराधे वयति खामियं तं च । बहुसो उदीरयंतो, अविओसियपाहुडो स खलु ॥५२०७॥ "अप्पे वि०" गाहा । पारमाणं परिमाणि । दविधो उ परिच्चाओ, इह चोदण कलह देवयच्छलणा। परलोगम्मि य अफलं, खित्तम्मि उ ऊसरे बीजं ॥५२०८॥ वाइज्जंति अपत्ता, हणुदाणि वयं पि एरिसा होमो। इय एस परिच्चातो, इहपरलोगेऽणवत्था य ॥५२०९॥ १. भयणाउ अट्ठिया मुच । २. अविणीए विगइपडिबद्ध अविसोसवियपाहुडे १ अविणीए विगइपडिबद्धे विसोसवियपाहुडे २ अविणीए नोविगइपडिबद्ध अविसोसवियपाहुडे ३ अविणीए नोविगइपडिबद्धे विओसवियपाहुडे ४ विणीए विगइपडिबद्धे अविओसवियपाहुडे ५ विणीए विगइपडिबद्ध विओसवियपाहुडे ६ विणीए नो-विगइपडिबद्ध अविओसवियपाहुडे ७ विणीए नो विगइपडिबद्धे विओसवियपाहुडे ८ । - सं० । ३. पंडगेण अ । ४. उठ्ठित्तो इति भाव्यम् मलवृ । ५. वाइत्तए मुच। पव्वावेत्तण-अ । अविओसविय इति भाव्यम् ? ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy