SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ भासगाहा-५१७२-५१८४] चउत्थो उद्देसो ७५९ "कडिपट्टओ अभिनवे०" [“छिहलिं तु०"] गाहा । अभिनवे नाम पडिवयंतस्स, कडिपट्टगो कीरइ । भन्नइ य-अम्ह वि पव्वयंताण एवं चेव कयं । छिहली नाम सिहा । सा न मुंडिज्जइ, लोओ न कीरइ । कत्तरीए खुरेण वा मुंडिज्जइ । नेच्छमाणे लोयं कीरइ । 'अणज्जमाणे वि' त्ति जो न नज्जइ जणेणं जहा–नपुंसओ एस । अणंज्जते वि एवं चेव कीरइ । किं कारणं ? जनप्रत्ययनिमित्तं, वरं जणो जाणतो-गिहत्थो चेव एसो। पाठगहणा दुविहा सिक्खा-गहणसिक्खा आसेवणसिक्खा य । गहणसिक्खा भिक्खमादीणं । मयाइं सिक्खाविज्जइ । अनिच्छंते दुवालसंगे जाणि अन्नउत्थियमयाइं सूइताणि ताणि पाढिज्जइ । तं पि अणिच्छंते उक्कमेण उल्लत्थपल्लत्था आलावगा ससमयवत्तव्वयाए, अण्णाभिधाणेहिं अत्थविसंवादणाणि पाढिज्जति । एवं गहणसिक्खा। आसेवणासिक्खा इमा वीयारगोयरे थेरसंजुओ रत्ति दूरे तरुणाणं । गाहेह ममं पि ततो, थेरा गाहेंति जत्तेणं ॥५१८०॥ वेरग्गकहा विसयाण णिदणा उट्ठनिसियणे गुत्ता। चुक्कखलिएसु बहुसो, सरोसमिव चोदए तरुणा ॥५१८२॥ धम्मकहा पाढिज्जति, कयकज्जा वा से धम्ममक्खंति । मा हण परं पि लोगं, अणुव्वता दिक्ख नो तुझं ॥५१८२॥ "वीयार०" ["वेरग्गकहा०" "धम्मकहा०"] गाहाद्वयं कण्ठ्यम् । सरोसं चोइज्जइ, वरं विपरिणमंतो जइ नेच्छइ ताहे ।। सन्नि खरकम्मिओ वा, भेसेति कतो इधेस कंचिक्को । निवसिढे वा दिक्खितो, एतेहिँ अणातें पडिसेहो ॥५१८३॥ "सन्नि खरकम्मिओ वा०" गाहा । कंचिच्चो नपुंसगो निवस्स वा कहेज्जा-एएहिं दिक्खिओ हं। अज्जाविओ मि एतेहिँ चेव पडिसेधों किं वऽधीयं ते । छलियातिकहं कड्डति, कत्थ जती कत्थ छलियाई ॥५१८४॥ "अज्झाविओ मि०" गाहा । अज्झावेत्ता । इदाणि मे छडेति । 'ववहार'त्ति (गा० ५१७७) एवं सो ववहारं करेज्जा । 'अणाए' त्ति जइय रायकुले ण णाओ जहा एएहिं चेव दिक्खिओ। एस अन्ने वा जाणंतगा नत्थि, ताहे भाणियव्वं । सयं गहियलिंगी एस, जति न पत्तियह पुच्छहकिं पढियं ते? ताहे सो 'छलिय' गाहाओ तत्थ ती' सेसं कण्ठ्यम् ।। १. गाहा पच्छद्धं इति भाव्यम् ? ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy