SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ ७६० विसेसचुण्णि [पव्वावणाइपगयं पुव्वावरसंजुत्तं, वेरग्गकरं सतंतमविरुद्धं । पोराणमद्धमागहभासानियतं हवति सुत्तं ॥५१८५॥ जे सुत्तगुणा भणिया, तब्विवरीयाइँ गाहए पुट्वि । नित्थिन्नकारणाणं, सच्चेव विगिंचणे जयणा ॥५१८६॥ "पुव्वावरसंजुत्तं०" ["जे सत्तगुणा०"] गाधाद्वयम् । जइ न वा इच्छइ, ताहे सुन्नेसु वोसिरिज्जइ । अत्र संतिष्ठेति साहुणो विणस्संति । जो पुण वड्डवग पव्वइओ सो इमेण विधिणा वोसिरिज्जइ। कावालिए सरक्खे, तच्चण्णिय वसभ लिंगरूवेणं । वडुंबगपव्वइए, कायव्व विहीऍ वोसिरणं ॥५१८७॥ "कावालिए०" गाहा । अस्य व्याख्यानिववल्लह बहुपक्खम्मि वा वि तरुणविसहामिणं बिंति । भिन्नकहाओभट्ठा, न घडति इह वच्च परतित्थि ॥५१८८॥ तुमए समगं आमं, ति निग्गओ भिक्खमाइलक्खेणं । नासति भिक्खुगमादिसु, छोढूण ततो (च्चिय)? पलाति ॥५१८९॥ "निववल्लह०" ["तुमए समगं०"] गाहाद्वयं कण्ठ्यम् । [सुत्तं] एवं मुंडावित्तए सिक्खावित्तए उवट्ठावित्तए संभुंजित्तए संवासित्तए ॥४-५, ६, ७, ८, ९॥ पव्वावितो सिय त्ति उ, सेसं पणगं अणायरणजोग्गो। अधवा समायरंते, पुरिमपदऽणिवारिता दोसा ॥५१९०॥ मुंडावितो सिय त्ती, सेसचउक्कं अणायरणजोग्गो । अधवा समायरंते, पुरिमपदऽनिवारिया दोसा ॥५१९१॥ सुत्ताणि उच्चारेयव्वाणि, कंठाणि । एत्थ “पव्वावितो.''["मुंडावितो."] गाहाद्वयं कण्ठ्यम् । एवं पव्वावणादी दविय कप्पसुता ।। १. सुन्नेसु अ सन्निसु ड ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy