SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ भासगाहा-५०७८-५०८७] चउत्थो उद्देसो ७४३ "अण्णस्स व०" गाहा । जेण [णिक्कारणे] हडो तम्मि अब्भुज्जयमरणं पडिवण्णे अब्भुज्जयविहारं वा पडिवण्णे जइ अन्नो नत्थि सीसो निप्फण्णो, ताहे तमेव गणं धरेइ जाव तत्थ को वि णिप्फण्णो भवइ । 'जो य हडो कारणज्जाए' त्ति - नाऊण य वोच्छेदं, पुव्वगते कालियाणुजोगे च । अज्जाकारणजाते, कप्पति सेहावहारो तु ॥५०८३॥ "नाऊण" गाहा । कोइ बहुस्सुओ आयरियो । तस्स जाणि सुत्तत्थाणि ताणि अण्णत्थ नत्थि । ताहे सो मा सुत्तत्थाणि वोच्छिज्जंति त्ति काउं तं च संपट्ठिअंगहणधारणासमत्थं जाणित्ता ताहे भत्त-दाण-धम्म-कहादीहिं विपरिणामेत्ता झंपणादीणि करेंतो विसुद्धो । एस कारणे हडो । कारणजात अवहितो, गणं धरेंतो तु अवहरंतस्स। जाहेगो निष्फण्णो, पच्छा से अप्पणो इच्छा ॥५०८४॥ "कारणजात०" गाहा । सेहि त्ति गयं । इदानीं आहारविहि त्ति दारं । ठवणाघरम्मि लहुगो, मादी गुरुगो अणुग्गहे लहुगा। अप्पत्तियम्मि गुरुगा, वोच्छेद पसज्जणा सेसे ॥५०८५॥ "ठवणा०" गाहा । दाणसड्ढादीणि ठवणाकुलादीणि, ताणि आयरिएहिं जो असंदिट्ठो अणुण्णातो वा पविसइ, तस्स ० मासलहुं । एक्को असंदिट्ठो पविसिउं इमं भणइ पुच्छिओ वा अपुच्छिओ वा - अज्ज अहं संदिट्ठो, पुट्ठोऽपुट्ठो व साहती एवं । पाहुणगगिलाणट्ठा, तं च पलोट्टेति तो बितियं ॥५०८६॥ "अज्ज अहं०" पुव्वद्धं । इमं च माइट्ठाणं करेमाणो भणइ जइ पुव्वतरं संदिटुं, संघाडओ पविट्ठो । सड्ढेहिं तं भणितं होज्जा-संदिट्ठसंघाडयस्स दिण्णं ति, ताहे भणइ-"पाहुणगस्स०" पच्छद्धं । एवं मायाए भणंतस्स मासगुरुं, ते सड्ढा तं जाणित्ता अणुग्गहो त्ति मण्णंति ह्व ४ (चतुर्लघु), अप्पत्तियं करेंति ह्वा ४। (चतुर्गुरु) । जं च तद्दव्वादिवोच्छेदं काहिंति । अह तेसु विप्परिणएसु आयरियाईणं अलब्भमाणे सुद्धं सुद्धणं । इमं पच्छित्तं आयरिगिलाण गुरुगा, लहुगा य हवंति खमगपाहुणए । गुरुगो य बालवुड्ढे, सेसे सव्वेसु मासलहुं ॥५०८७॥
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy