SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ ७४४ विसेसचुण्णि [अणवठ्ठप्पपगयं "आयरिय०" गाहा । आयरियस्स गिलाणस्स य अदेमाणेसु ह्वा ४। (चतुर्गुरु), खमगपाहुणगाणं ह्व ४ (चतुर्लघु), बाल-वुड्डाणं अलब्भमाणे ०। मासगुरुं, सेसाणं एय वइरित्ताणं अलब्भमाणे मासलहुं । साहम्मियतेण्णं गयं । इदानीं अण्णधम्मिगाणि अण्णधम्मिया वि दुविहा, लिंगपविट्ठा तहा गिहत्था य । तेसिं तेण्णं तिविहं, आहारे उवधि सच्चित्ते ॥५०८८॥ "अण्णधम्मिगा'" गाहा । कण्ठ्या । भिक्खूण संखडीए, विकरणरूवेण भुंजती लुद्धो । आभोगण उद्धंसण, पवयणहीला दुरप्प त्ती ॥५०८९॥ गिहवासे वि वरागा, धुवं खु एते अदिट्ठकल्लाणा। गलतो णवरि ण वलितो, एएसिं सत्थुणा चेव ॥५०९०॥ "भिक्खूण०" [“गिहवासे वि०"] गाहाद्वयं कण्ठ्यम् । विकरणं = लिंगविवेगो । आहारे त्ति गयं । इदानीं उवधि त्तिउवस्सएँ उवहि ठवेतुं, गतम्मि भिच्छुम्मि गिण्हती लहुगा । गेण्हण कड्वण ववहार पच्छकडुड्डाह णिव्विसए ॥५०९१॥ "उवस्सऍ०" गाहात्रयं (?) कण्ठ्यम् । इदानीं सचित्ते । अस्य व्याख्यासच्चित्ते खुड्डादी, चउरो गुरुगा य दोस आणादी। गेण्हण कड्डण ववहार, पच्छकडुड्डाह निव्विसए ॥५०९२॥ गेण्हणें गुरुगा छम्मासकट्टणे छेडे होइ ववहारे। पच्छाकडम्मि मूलं, उड्डहण विरंगणे नवमं ॥५०९३॥ उद्दावण निव्विसए, एगमणेगे पदोस पारंची। अणवटुप्पो दोसु य, दोसु उ पारंचितो होइ ॥५०९४॥ १. परधम्मिया मुच ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy