SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ ७४२ विसेसचुण्णि [अणवट्टप्पपगयं विप्परिणामणाए भण्णिहिति पच्छित्तं । धम्मकधाए आउट्टो भणइ-तव चेव सगासे पव्वयामि । नवरं न तरामि पुरओ ठाउं जेण आणिओमि तो निरूवेहि । मे वावारेति, अमुकत्थ निलुक्काहि, तत्थ ठवित्ता झंपेइ ओहाडेइ य । आवरयतीत्यर्थः पत्थवणं अन्नेहिरे हत्थे पेसेइ भणइ वा - अमुगत्थ वच्च, अहं पि तत्थेव एहामि । अप्पणा चेव हरति । एते छप्पदा भणितं । पण्णवण धम्मकहाए विरूवणाए वावारणा झंपणा पत्थवणा सयं हरणं । एसिं जहासंखं इमं पच्छित्तं-०। मासगुरु, ४ चतुर्लघु, ४ चतुर्गुरु, ६ षड्लघु, ६ षड्गुरु, छेदो य । एतं अव्वत्तस्स सेहस्स जस्स मंसू न उट्ठियं । वत्तस्स चउलहुगादी जाव मूलं । एवं भिक्खुस्स उवज्झायस्स चउगुरुयादी अणवटुंतं । आयरियस्स छल्लहुयादी पारंचियंतं अभिधारेंति । अभिधारंत वयंतो, पुट्ठो वच्चामऽहं अमुगमूलं । पण्णवण भत्तदाणे, तहेव सेसा पदा णत्थि ॥५०७८॥ "अभिधारेंत०" गाहा । एगो पव्वज्जाभिमुहो अमुगस्स आयरियस्स सगासे पव्वयामि त्ति संपट्ठिओ । सो वच्चंतो अण्णेण साहुणा दिट्ठो । वंदिए पुच्छिए भणइ-अमुग सगासं पट्ठिओमि । तहेव भत्तधम्मकहाहिं विप्परिणामणा । नवरं निगूवणा वावारणा झंपणा य नत्थि । सेसं तहेव। आणादऽणंतसंसारियत्त बोहीय दुल्लभत्तं च । साहम्मियतेण्णम्मि, पमत्तछलणाऽधिकरणं च ॥५०७९॥ एमेव य इत्थीए, अभिधारेतीऍ तह वयंतीए । वत्तऽव्वत्ताएँ गमो, जहेव पुरिसस्स नायव्वो ॥५०८०॥ "आणा०" ["एमेव य०"] गाहाद्वयम् । “वयंतीए''त्ति ससहायाए । पावयणि त्ति एवं तु सो अवधितो, जाधे जातो सयं तु पावयणी। निक्कारणे य गहितो, वच्चति ताहे पुरिल्लाणं ॥५०८१॥ "एवं तु सो०" गाहा । कण्ठ्या । अण्णस्स व असतीए, गुरुम्मि अब्भुज्जएगतरजुत्ते । धारेति तमेव गणं, जो य हडो कारणज्जाते ॥५०८२॥ १. मो अ ड इ । २. तत्थवणं अ ड इ । ३. णेहेसिं अधिकं ड ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy