SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ ७२२ विसेसचुण्णि [अणुग्धाइयपगयं "अवहीरिया०" गाहा । पतिणा उज्झिता न भयिज्जइ सवत्तीणीए वा, पुत्तमाताए न सुट्ट बहुमाणिज्जइ । अहवा - गेलण्णेण पुट्ठा - एक्केक्कं अतिणेउं, निमंतणा भोयणेण विपुलेणं । भोत्तुं अणिच्छमाणे, मरणं च तहिं ववसितस्स ॥४९६४॥ सुद्धल्लसिते भीए, पच्चक्खाणे पडिच्छगच्छ थेर विदू । मूलं छेदो छम्मास चउरों मासा गुरुग लहुओ ॥४९६५॥ ["एक्के क्कं अतिणेउं०" "सुद्धल्लसिते."] कोइ वुग्गहे वा के णइ समं तप्पसमणट्ठयाए, पूया नाम वाणमंतरपूया कायव्वा रत्तिं भोइएसु, जति सो तुसीहति । ताहे संजया बलाभियोगेणं सद्दावित्ता भोयणेणं निमंतेति-जइ न भुंजह तो मारेमि । सेसं जहा मेहुणनिमंतणा। तत्थ इमा जयणा । तत्थेव य भोक्खामो, अणिच्छे भुंजामों अंधकारम्मि । कोणादी पक्खेवो, पोट्टल भाणे व जति णीता ॥४९६६॥ "तत्थेव य०" गाहा । भायणेसु गिण्हामो तो उवस्सयं णेउं तत्थ भोक्खामो, न वट्टइ गिहत्थाणं पुरओ भोत्तुं । जति वि तरंति णेउ[तो] अप्पसागारिए परिट्ठावेंति । अध भणेति - अम्ह पुरओ भोत्तव्वं, ताहे भाणियव्वं - दीवं अवणेह, अंधयारे भुंजामो, अपासंताण तुब्भं । ताधे कोण्णकोण्णेसु लंबणे छड्डेति । पोत्ते वा पोट्टलियं बंधंति, भाणेसु वा छुब्भंति । जइ णीता अलाउया अह दीवं नावणेति ताहे इमं भाणितव्वं गेलण्णेण व पुट्ठा, बाहाडऽरुची व अंगुली वा वि । भुंजंता वि य असढा, सालंबाऽमुच्छिता सुद्धा ॥४९६७॥ एत्थं पुण अधिकारो, अणुघाता जेसु जेसु ठाणेसु । उच्चारियसरिसाइं, सेसाइँ विकोवणट्ठाए ॥४९६८॥ "गेलण्णेण" ["एत्थं पुण०"] गाहा । जइ ते दुब्बला किसा तो भण्णइ-अम्हे गेलण्णेणं पुट्ठा, अपत्थं अम्ह एयं, जति भुंजाणो तो मरामो, मा रिसिवझं करेह अहवा भणंतिअम्हेहिं गलगाओ जाव भुत्तं, अण्णं न पविसइ, वाहाडा य भुत्ताणं, कुतो रुई भोयणे ? । जइ न पत्तियंति तो माइट्ठाणेणं अंगुलिं वयणे अतिणेउं छडेति । जति तह वि न पत्तियंति ताहे थेवं चक्खंति । अह तह वि न विस्सज्जेंति ताहे अरत्ता अदुट्ठा थेवं भुंजंता सुद्धा । ॥ अणुग्घाइयपगयं ॥
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy