SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ [ पारंचियपगयं ] [सुत्तं] तओ पारंचिया पन्नत्ता, तं जहा - दुट्ठे पारंचिए, पमत्ते पारंचिए, अन्नमन्नं करेमाणे पारंचिए ॥४-२ ॥ संबंधो वुत्ता तवारिहा खलु, सोधी छेदारिहा अध इदाणिं । देसे सव्वे छेदो, सव्वे तिविहो तु मूलादी ॥ ४९६९॥ छेदो न होइ कम्हा, जति एवं तत्थ कारणं सुणसु । अणुघाता आरुवणा, कसिणा कसिणेस संबंधो ॥४९७० ॥ “वुत्ता तवारिहा० " [“छेदो न०” ] गाहा । स च पारंचिओ छेदः । छेदो पुण दुविधोदेसछेदो सव्वछेदो य । देसछेदो पंचराइंदियाणि जाव छगुरुअंताणि । एस न होइ । जो सो सव्वछेदो सो पारंचिओ त्ति । सव्वछेदो तिविहो - मूलं अणवट्ठो पारंचिओ त्ति । स्यान्मतिः यद्येवं ततः सूत्रं पठितव्यम् – “तओ छेदारिहा पण्णत्ता, तं जहा दुट्ठे छेदारिहे" इत्यादि । तत्रेयं (दं) कारणमुच्यते-अणुग्घाइया आरोवणा वृत्ता । आदिसुत्ते पारंचिगो य कसिणा आरोवणा। आरोवणा सन्नियं एस सम्बन्धो । अधुणा सूत्रार्थः । अंचु गतिपूयणम्मि य, पारं पुणऽणुत्तरं बुधा बिंति । सोधीय पारमंचइ, न यावि तदपूतियं होति ॥ ४९७१॥ आसायण पडिसेवी, दुविहो पारंचितो समासेणं । एक्क्कम्मिय भयणा, सचरित्ते चेव अचरिते ॥४९७२॥ “अंचुगति०” [“आसायण० " ] गाहा । अंचुगति-पूजनयोः धातुः अस्य पारंचिय इति रूपं भवति, तत्र गत्यर्थः पारं गच्छतीति पारंचिकः । पारं नाम संसारसमुद्रस्य । निर्वाणं अणुत्तरं मोक्ष इत्यर्थः । जं सो अणुत्तरं मोक्खं गच्छति तं पायच्छित्तं पारं गंतुं जं च पायच्छित्तं पारगमणं तं पूतियं भवति । पूइयमिति अगरहितमित्यर्थः । अधुना निर्युक्तिविस्तरः । पारंचियो दुविहो आसायणपारंचिओ पडिसेवणापारंचितो य। दोण्णि वि एए सचरित्तिणो अचरित्तिणो वा । एस भयणा । कहं पुण अचरिती भवइ ? उच्यते १. णमन्यतरं अ ड इ ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy