________________
भासगाहा-४९५५-४९६३] चउत्थो उद्देसो
७२१ (षड्लघु), एवं एगंतरिएणं छग्गुरुगो छेदो मूलं अणवठ्ठो पारंची । जइ अणंतरं सेवइ तो बितियदिवसे मूलं । 'पुच्छाय तिविहम्मि'त्ति तिविहं मेहुन्नं - दिव्वं, माणुसं, तेरिच्छं। तं कहं उप्पज्जइ ? एसा पुच्छा । अस्य व्याख्या
वसहीए दोसेणं, दटुं सरिउं व पुव्वभुत्ताई। तेगिच्छ सद्दमादी, असज्जणा तीसु वी जतणा ॥४९५९॥ बिइयपदे तेगिंछं, णिव्वीतियमादिगं अतिक्कंते ।
सनिमित्तऽनिमित्तो पुण, उदयाऽऽहारे सरीरे य ॥४९६०॥
["वसहीए दोसेणं०" "बिइयपदे०"] कारणं सन्निमित्तओ अणिमित्तिओ य । सणिमित्तं वसहिए दोसेणं दटुं सरिऊण पुव्वभुत्ताई, अणिमित्तं आहारादिसु । इमा य पुच्छा । तस्स सनिमित्ताऽनिमित्तातो उप्पन्नस्स का तिगिच्छा जतणा वा करणं वा ? उच्यते-“तिगिच्छ सद्दमादी०१" आदिशब्दस्यानेकाभिधायित्वात् ओमोयरिया निब्बलाऽऽहारिया उद्धट्ठाणं आयंबिल अब्भत्तट्ठाणं छट्ठट्ठमादी, आहिंडणा मंडली सद्दपडिबद्धे पुव्ववक्खाणियं२ । एयं असज्जणा ण सज्जियव्वं तिगिच्छाए । व्याख्यातं मेहुणं । अधुना रात्रिभोजनम्
रातो य भोयणम्मि, चउरो मासा हवंतऽणुग्घाया।
आणादिणो य दोसा, आवज्जण संकणा जाव ॥४९६१॥
"रातो य०" गाहा । राईभोयणं चउव्विहं-दिया घेत्तुं दिया भुंजइ, चउभंगो अहवा असणं एका [पाणं, खाइमं साइमं], चउगुरु तवकालविसेसिया । जे हेट्ठा दोसा ते इहं पि जाव आवज्जण संकणा। इमं बिइयपदं -
णिरुवद्दवं च खेमं च, होहिति रण्णो य कीरत संती।
अद्धाणनिग्गतादी, देवी पूयाय अज्झियगं ॥४९६२॥
"णिरुवद्दवं०" गाहा । उवद्दवो असिवं गलरोगादीणि वा, क्षेमार्थं परबलं एहि त्ति । इहं पुव्वुप्पन्ने अणागयभयसारक्खणताए वा राया रायपुत्तो वा नागरगा वा संति करेतुकामा-जे रत्तिं न भुंजंति सुतवस्सिया य ते रत्तिं भुंजावेतव्वा । तीए विज्जाए एस उवयारो, अहवा अज्झियगं होज्जा देवापितक(?)मित्यर्थः । तं पुण कम्मि य कज्जे ।
अवहीरिया व पतिणा, सवत्तिणीए व पुत्तमाताए। गेलण्णेण व पुट्ठा, वुग्गहउप्पादसमणे वा ॥४९६३॥
१. गाथापश्चार्द्धमिदम् मुच । २. निशीथे प्रथमोद्देशके । ३. दिया घेत्तुं राओ भुंजइ, राओ घेत्तुं दिया भुंजइ, राओ घेत्तुं राओ भुंजइ । ४. उपयाचितम् मलवृ ।