SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ भासगाहा - ४९०८-४९१७] चो उस कट्ठे पुत्थे चित्ते, दंतोवस मट्टियं व तत्थगंतं । एमेव य आगंतुं, पासित्तय बेट्टिया जवणे ॥ ४९१५॥ पडिवेसिगएक्कघरे, सचित्तरूवं तु होति तत्थ गयं । सुण्णमसुण्णघरे वा, एमेव य होति आगंतुं ॥ ४९१६॥ “दुविहो ० " [“एक्केक्को सो० "कट्ठे० " "पडिवेसिग० " ] गाहा । तत्थ जो सो रूवदोसो, सो इत्थीओ नपुंसकाओ य । एक्केक्को दुविहो - सचित्तो अचित्तो य । अचित्तो य दुविधो–तत्थगओ आगंतुओ य । कट्ठकम्म पोत्थकम्म चित्तकम्मे जा इत्थी कातेल्लिया दंतपाहाणमईया वा मट्टियामयी वा पडिमा । जम्मि उवस्सए वसति तत्थगतमचित्तं भणितं । 7766 इदाणिं आगंतुगं तु अचित्तं भन्नइ । आगंतु नाम अन्नओ आगयं । "एमेव० " गाहापच्छद्धं । जहा तत्थगयपडिमाओ तहा आगंतुगपडिमाओ वि । जहा पालित्तगवायएण रन्नो भगिणि सरिसिया जंतपडिमा कया । चंकमणुम्मेस- णिमेसवती तालिवेंटहत्था आयरियस्स पुरओ चिट्ठइ । राया अ अतीव पालित्तए वायगाण सिणेहं करेइ । दिज्जाइएहिं पदुट्ठेहिं रन्नो कहियं - ' भगिणी ते समणिएण अभिओतिया' राया न पत्तियइ भणिओ–‘पेच्छ, दंसेमु ते' । राया आगओ । पासित्ता आयरियस्स रुट्ठो पच्चोसरिओ य । आयरिएणं चड त्ति विगरणी कया । राया सुट्टुतरं आउट्टो । वंदिया रायकण्णा । 'जवणे' त्ति जवणविस एरिसाणि कम्माणि कीरंति । ७१३ भणियं अच्चित्तं । अहुणा सचित्तं भण्णइ । तं दुविहं, अहवा सुन्नघरं अतियता असुन्नं वा घरं, तत्थ इत्थी दीसेज्जा । एवं आगंतुगं पि णायव्वं । एते वसहीए रूवदोसा वत्तव्वा । आलिंगणादी पडिसेवणं वा, दट्टु सचित्ताणमचेदणे वा । सद्देहि रूवेहि य इंधितो तू, मोहग्गि संदिप्पति हीणसत्ते ॥४९१७॥ "आलिंगणादी० " वृत्तम् । तेसु तत्थगया आगंतुएसु सचित्तअचित्तेसु के इ आलिंगणचुंबणादीणि करेमाणे पडिसेवमाणे वा दट्टु, इत्थीसद्दं वा पडिसेविज्जंते सोउं, कस्सइ कामग्गी संदिपेज्ज{हं} हीणसत्तयाए अभुत्तभोगीणं, तओ कोउग-सइकरणदोसेणं कोउगं समुप्पज्जइ-आसण्णे गंतुं पासामि सुणेमि वा । कोऊहलं च गमणं, सिंगारे कुड्डुछिद्दकरणे य । दिट्ठे परिणय करणे, भिक्खुणों मूलं दुवे इतरे ॥४९१८॥
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy