SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ ७१४ विसेसचुण्णि [अणुग्घाइयपगयं लहुतो लहुगा गुरुगा, छम्मासा छेद मूल दुगमेव। दिढे य गहणमादी, पुव्वुत्ता पच्छकम्मं च ॥४९१९॥ "कोऊहलं च०"["लहुतो०"] गाहाद्वयम् । सिंगारे वा गायंति-सुणेमि त्ति वच्चेज्ज, कुड्डस्स वा छिड्डु काउं पलोएज्ज । तं दटुं सो वि तब्भावं परिणमेज्ज-अहं पि एवं करेमि करेज्ज वा । एत्थ पच्छित्तं-तत्थ गतो सुणेति (मासलघु) कोतुहलं वा से उप्पज्जति ०। (मासगुरु) वच्चंतस्स :: (चतुर्लघु) । सिंगारं सुणेति :: । (चतुर्गुरु) छिड्डकरणे ::: (षड्लघु) पासंतो अच्छइ छिड्डेणं ::: । (षड्गुरु) परिणओ छेदो, करेइ मूलं । एवं भिक्खुस्स । गणिस्स मासगुरुए आढत्तं अणवढे इ, [ठाति] आयरियस्स चउलहुए पारंचिते ठाति । अण्णं च दिढे संका भोइयादि विभासा । वसहीए रूवदोसो भणिओ । इदाणिं वित्थरदोसो भन्नइ अप्पो य गच्छो महती य साला, निक्कारणे ते य तहिं ठिता उ। कज्जे ठिता वा जतणाएँ हीणा, पावंति दोसं जतणा इमा तू ॥४९२०॥ "अप्पो य गच्छो०" वृत्तं कण्ठ्यम् । असिवादिकारणेहिं, अण्णाऽसति वित्थडाएँ ठायंति । ओतप्पोत करिती, संथारगवत्थपादेहिं ॥४९२१॥ भूमीए संथारे, अड्डवियड्डे करेंति जह दटुं । ठातुमणा वि दिवसओ, ण ठंति रत्तिं तिमा जतणा ॥४९२२॥ "असिवा०" ["भूमीए संथारे०"] गाहाद्वयं कण्ठ्यम् । एवं दिवसतो अह रत्ति आगच्छेज्ज, तत्थ इमा जतणा वेसत्थीआगमणे, अवारणे चउगुरुं च आणादी। अणुलोमण निग्गमणं, ठाणं अन्नत्थ रुक्खादी ॥४९२३॥ "वेसत्थी०" गाहा । जति वेसित्थी आगंतुं भणेज्ज–'अहं पि एत्थेव वसामि', ततो अणुलोमेणं पडिसेहेतव्वा, न फरुसावेयव्वा, मा छोभगं पदुट्ठा दाहिति । “निग्गमणो "त्ति जति नेच्छति निग्गंतुं सा वेसत्थी तो साधुहिं निग्गंतव्वं । अण्णम्मि सुण्णघरादि ठाणे ठातव्वं, असति रुक्खमूले वि। १. निग्गमणं मुच ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy