SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ ७०३ भासगाहा-४८५४-४८६६] तइओ उद्देसो "जेणोग्गहिता०" गाहा । जेण साहुणा सावइया उग्गहिया तस्स पुण वइउग्गहस्स किं पमाणं? तत्थ णेगमपक्खस्सिया इमं भणंति । तत्थेगो इमं भणइ - जाव गावीओ चरियाओ वच्चंति । अन्नो भणति - जत्थ उ ठाणे गावीओ दुझंति । आयरिओ भणइ - सव्वे एते अणादेसा । जावइयं ठवइ अब्भासो गावीहिं परिभुत्तं । एयं वइउग्गहपमाणं । एवं चेव आयरियमतं वृत्तेन विभासइ ण गोयरो णेव य गोणिपाणं, नोवट्ठ दुझंति व जत्थ गावो । अब्भत्थ गोणादिसु जत्थ खुण्णं, स उग्गहो सेसमणुग्गहो तु ॥४८६१॥ "ण गोयरो०" वृत्तं कण्ठ्यम् । 'समवइय' त्ति अस्य व्याख्या-जइ समगं दोन्नि साहुणो ठिया या "साहारणं पुव्वोग्गहो' त्ति अस्य व्याख्या । जति समगं दो वतिगा, ठिता तु साधारणं ततो खेत्तं । अण्णवतिगाएँ सहिता, तत्थेवऽण्णे ठिता अपभू ॥४८६२॥ "जति समगं०" "अण्णं वतियाए०" पच्छद्धं । “अन्नं वतियाए''त्ति काइ वइयाइ साहूहिं पुव्वं उग्गहिया तत्थ अन्ने वि पच्छा आगया, जे पच्छा आगया ते अप्पभू । “साहारणं जं च नीसाए"त्ति अस्य व्याख्या अन्नोन्नं णीसाए, ठिताण साहारणं तु दोण्हं पि । णीसट्ठिताएँ अपभू, तत्थ व अन्नत्थ व वसंता ॥४८६३॥ "अन्नोन्नं०" गाहा । कण्ठ्या । एयं चेव मीसगं पुणो विभासइ दुग्गट्ठिए वीरअहिट्ठिए वा, कते णिवाणे व ठिएहिँ पुव्वं । भएण तोयस्स व कारणेणं, ठायंतगाणं खलु होइ निस्सा ॥४८६४॥ "दुग्गट्ठिए०" वृत्तं कण्ठ्यम् । तं नीसा इति वर्तते । भयसा उठेतुमणा, वइगा अण्णा य तत्थ जइ एज्जा । पच्छापत्ते निस्सा, जे पुव्वठिया ण ते पभुणो ॥४८६५॥ "भयसा०" गाहा । कण्ठ्या । इमो अन्नो वइयाप्रकारोवइयाए उट्ठियाए, अच्छंते अहव होज्ज गेलन्नं । अन्ने तत्थ पविठ्ठा, तम्मि व अण्णम्मि वा तूहे ॥४८६६॥ "वइयाए उट्ठियाए०" गाहा । अस्य व्याख्या
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy