SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ ७०२ विसेसचुण्णि [ उग्गहपरिमाणपगयं "इंदक्खील०" गाहा । जत्थ इंदो उठेइ इंदमाउ वा अणिंदे वि । जत्थ राया परिवसति मुद्धाभिसित्तो रायरहिए वि जत्थ इमे पंच परिवसंति पच्छद्धगहिता । अद्धाणसीसए वा, समोसरणे वा वि ण्हाण अणयाणे । एतेसु णत्थि उग्गहो, वसहीए मग्गण अखेत्ते ॥४८५४॥ "अद्धाण." गाहा । अद्धाणसीसयं नाम जत्तो जत्थो अडविं पविसइ तं पि अखेत्तं समोसरणं वा, ण्हाणाणुजाणं वा कुल-गण-संघसमवाओ वा, एएसु नत्थि उग्गहो । किं कारणं? बहुजण समागमो तेसु होति बहुगच्छसन्निवातो य। मा पुव्वं तु तदट्ठा, पेल्लेज्ज अकोविया खेत्तं ॥४८५५॥ सड्ढा दलंता उवहिं निसिद्धा, सिटे रहस्सम्मि करेज्ज मन्नु । पभावयंते य ण मच्छरेण, तित्थं सलद्धी दुहतो वि हाणी ॥४८५६॥ "बहुजण०" ["सड्ढा दलंता०"] गाहा वृत्तं च । “दुहओ वि हाणि''त्ति सचित्तस्स अचित्तस्स । देसविरइ सव्वविरइ वा न को वि पडिवज्जइ । अचित्तस्स आहारादि । एएसु अणुग्गहेसु वसहीए मग्गणा सचित्तअचित्ताणं, तीए वसहीए जे पुव्वअणुन्नविया तस्स उग्गहो समगं साहारणा । एगालयट्ठियाणं, तु मग्गणा दूरे मग्गणा नत्थि । आसण्णे तु ठियाणं, तत्थ इमा मग्गणा होइ ॥४८५७॥ सज्झाय काल काइय, निल्लेवण अच्छणे असति अंतो। वसहिगमो पेल्लंते, वसही पुण जा समापुण्णा ॥४८५८॥ "एगालय०" ["सज्झाय०"] गाहाद्वयम् । एवं अचलं भणियं । इदाणिं चलं भण्णइवइया सत्थो सेणा, संवट्टो चउविहं चलं खेत्तं । एतेसिं णाणत्तं, वोच्छामि अहाणुपुव्वीए ॥४८५९॥ "वइया०" गाहा । तत्थ वइय त्ति दारंजेणोग्गहिता वइगा, पमाण तूह दुह भंडि परिभोगे। समवइग पुव्व उग्गह, साहारण जं च णीसाए ॥४८६०॥
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy