SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ भासगाहा - ४८४५-४८५३ ] ओ ७०१ दुविहोहिं मग्गइ तत्थ नत्थि पच्छित्तं । असइ अन्नखेत्ताणं, खेत्तिए अनुन्नवेंति अच्छामो इधं, अस्यापवादः जइ पुण संथरमाणा, ण दिति इतरे व तेसि गिण्हंति । तिविधं आसो वा, तेण विणा जा य परिहाणी ॥ ४८४९ ॥ " जइ पुण०" गाहा । अस्य व्याख्या जे खेत्तिया मोति ण देंति ठागं, लंभे वि जाऽऽगंतुवयंते हाणी । पेल्लंति वाऽऽगंतु असंथरम्मि, चिरं व दोन्हं पि विराहणा उ ॥४८५० ॥ ‘“जे खेत्तिया०” वृत्तम् । “लंभे वि" त्ति सइ लंभे ण देंति आगंतुगाणं व्रजंताणं जा हाणी तं पावंति । खेत्तिया अदेशका पाहुणगा, “चिरं व "त्ति चिरं वा कालं । वाग्रहणेणं अप्पं वा कालं असंथरणं देंति' आ होज्जा । " दोण्हं पि"त्ति आगंतुगाण वत्थव्वाण य विराहणा । तम्हा I अत्थि हु वसभग्गामा, कुदेसनगरोवमा सुहविहारा । बहुगच्छुवग्गहकरा, सीमच्छेदेण वसियव्वं ॥४८५१॥ 11 'अत्थि हु० गाहा । कहं पुण बहूणं गच्छाणं उवग्गहकरा ? अत उच्यतेएक्कवीस जहण्णेणं, पुव्वट्ठितें उग्गहो इतरें भत्तं । पल्ली पडिवसभे वा, सीमाए अंतरा गामो ॥४८५२॥ 44 “एक्कवीसं०” गाहा । आयरिओ अप्प - बीइओ गणावच्छेइओ य अप्प - चउत्थो, एस सत्तओ गच्छो एयप्पमाणेण तिन्नि गच्छा जत्थ संथरंति । एते एक्कवीसं उक्कोसेण दोसु वि कालेसु बत्तीसं सहस्सा । एत्थ जे पुव्वट्ठिता तेसिं उग्गहो । इतरे भत्तसंतुट्ठा अच्छंति । एत्थ सीमाच्छेदो कायव्वो । को पुण सीमाच्छेदो ? एगो आदेसो- जो जं लब्भइ तस्स तं । अहवा भणेज्ज - तुज्झ सच्चित्तं । अहवा जं अंतो लब्भइ तं अम्हं । जं बाहिं तं तुज्झं | अहवा साहीहि वा वाडएहि वा अंतरपल्ली पडवसभादीसु । पडवसभा नाम जे अद्धजोयणस्स आरओ, एवं सकोसं खेत्तं भणियं । I अखेत्तं पुण केरिसं ? इंदक्खीलमणोग्गहों, जत्थ य राया जहिं च पंच इमे । सेट्ठि अमच्च पुरोहिय, सेणावति सत्थवाहे य ॥४८५३॥ १. देंतिआ इत्यधिकम् तेसिं वा इति भाव्यम् मलवृ ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy