SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ विसेस [ सेणापयं "पूवलिय०" गाहा । कण्ठ्या । "लक्खेंति "त्ति जइ सुक्खेणं न संथरइ तो पडलाणं उवरिं काउं दोन्हं गेण्हंति । तं लेवाडं लक्खेंति । भत्तट्टणा जयणा । जइ अप्पा सागारियं तव । पच्छन्नासति बहिया, अह सभयं तेण चिलिमिणी अंतो । असतीय व सभयम्मि व, धरंति अद्धेयरे भुंजे ॥४८०४ ॥ काले अपहुच्चंते, भए व सत्थे व गंतुकामम्मि । कप्पुवरि भायणाई, काउं इक्को उ परिवेसे ॥४८०५॥ पत्तेग वड्डगासति, सज्जिलगादेक्कओ गुरू वीसुं । ओमेण कप्पकरणं, अण्णो गुरुणेक्कतो वा वि ॥४८०६ ॥ ६९२ “पच्छन्नासति ०" [ "काले अपहुच्चंते० " " पत्तेग०" ] गाहात्रयं कण्ठ्यम् । "एक्कओ वा" वित्ति असइ एक्को वि साहु-गुरुस्स वि, साहूणं पि वट्टगाणं कप्पं करेज्ज । भाणस्स कप्पकरणं, दढिल्लग मुत्ति कडुयरुक्खे य । तेसऽसति कमढ कप्परं, काउमजीवे पदेसे य ॥ ४८०७ ॥ गोणादीवाघाते, अलब्भमाणे व बाहि वसमाणा । वातदिसि सावयभए, अवाउडा तेण जग्गणता ॥ ४८०८ ॥ जिणलिंगमप्पsिहयं, अवाउडे वा वि दिस्स वज्जंति । थंभणि मोहणिकरणं, कडजोगे वा भवे करणं ॥ ४८०९ ॥ "" भाणस्स कप्पकरणं ० " [ " गोणादी० 'जिणलिंगमप्पडिहयं ० " ] गाहा । कण्ठ्या | वसही जयणा पुव्वकए ठायंति । असइ रुक्खहेट्ठा । अह सावयभयं ताहे गोणादीणं अंतरे मज्झे वा ठायंति साहंति य जहा संजया वयं मा पहारो पहिति एस ताव संवट्टे जयणा । - - 77 66 जे या पुण संवट्टि कक्खडाई चोरेहिं वा द्राविता नगरं पविसंति | अहवा न चेव नगराओ निग्गया तत्थ गाहा संवट्टनिग्गयाणं, नियट्टणा अट्ठ रोह जयणाए । वसही भत्तट्ठणया, थंडिल्ल विगिंचणा भिक्खे ॥४८१०॥ हाणी जावेकट्ठा, दो दारा कडग चिलिमिणी वसभा । तं चेव एगदारे, मत्तग सुवणं च जयणा ॥४८११ ॥ १. कमढगाणं मलवृ ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy